Rig Veda

Progress:3.9%

वै॒श्वा॒न॒राय॑ धि॒षणा॑मृता॒वृधे॑ घृ॒तं न पू॒तम॒ग्नये॑ जनामसि । द्वि॒ता होता॑रं॒ मनु॑षश्च वा॒घतो॑ धि॒या रथं॒ न कुलि॑श॒: समृ॑ण्वति ॥ वैश्वानराय धिषणामृतावृधे घृतं न पूतमग्नये जनामसि । द्विता होतारं मनुषश्च वाघतो धिया रथं न कुलिशः समृण्वति ॥

sanskrit

We offer to Agni, who is Vaiśvānara, the augmenter of water, praise (as bland) as pure clarified butter; and the priests and the worshipper incite by their (pious) rites the invoker of the gods to his two-fold function, as a wheelwright fabricates a car.

english translation

vai॒zvA॒na॒rAya॑ dhi॒SaNA॑mRtA॒vRdhe॑ ghR॒taM na pU॒tama॒gnaye॑ janAmasi | dvi॒tA hotA॑raM॒ manu॑Sazca vA॒ghato॑ dhi॒yA rathaM॒ na kuli॑za॒: samR॑Nvati || vaizvAnarAya dhiSaNAmRtAvRdhe ghRtaM na pUtamagnaye janAmasi | dvitA hotAraM manuSazca vAghato dhiyA rathaM na kulizaH samRNvati ||

hk transliteration by Sanscript