Rig Veda

Progress:28.8%

अ॒ग्निं होता॑रं॒ प्र वृ॑णे मि॒येधे॒ गृत्सं॑ क॒विं वि॑श्व॒विद॒ममू॑रम् । स नो॑ यक्षद्दे॒वता॑ता॒ यजी॑यान्रा॒ये वाजा॑य वनते म॒घानि॑ ॥ अग्निं होतारं प्र वृणे मियेधे गृत्सं कविं विश्वविदममूरम् । स नो यक्षद्देवताता यजीयान्राये वाजाय वनते मघानि ॥

sanskrit

I have recourse in this sacrifice to Agni, the invoker and praiser (of the gods), theintelligent, the all-knowing the unbeguiled; may he, the adorable, sacrificer for us to the gods, (and) accept the precious (offerings) we make for food and riches.

english translation

a॒gniM hotA॑raM॒ pra vR॑Ne mi॒yedhe॒ gRtsaM॑ ka॒viM vi॑zva॒vida॒mamU॑ram | sa no॑ yakSadde॒vatA॑tA॒ yajI॑yAnrA॒ye vAjA॑ya vanate ma॒ghAni॑ || agniM hotAraM pra vRNe miyedhe gRtsaM kaviM vizvavidamamUram | sa no yakSaddevatAtA yajIyAnrAye vAjAya vanate maghAni ||

hk transliteration

प्र ते॑ अग्ने ह॒विष्म॑तीमिय॒र्म्यच्छा॑ सुद्यु॒म्नां रा॒तिनीं॑ घृ॒ताची॑म् । प्र॒द॒क्षि॒णिद्दे॒वता॑तिमुरा॒णः सं रा॒तिभि॒र्वसु॑भिर्य॒ज्ञम॑श्रेत् ॥ प्र ते अग्ने हविष्मतीमियर्म्यच्छा सुद्युम्नां रातिनीं घृताचीम् । प्रदक्षिणिद्देवतातिमुराणः सं रातिभिर्वसुभिर्यज्ञमश्रेत् ॥

sanskrit

Reverencing the gods, I plural ce before you Agni, the brilliant oblation-yielding, food-bestowing, butter-charged (offering); may you (propitiated) by the present wealth, sanctify (this) sacrifice by your circumambulation.

english translation

pra te॑ agne ha॒viSma॑tImiya॒rmyacchA॑ sudyu॒mnAM rA॒tinIM॑ ghR॒tAcI॑m | pra॒da॒kSi॒Nidde॒vatA॑timurA॒NaH saM rA॒tibhi॒rvasu॑bhirya॒jJama॑zret || pra te agne haviSmatImiyarmyacchA sudyumnAM rAtinIM ghRtAcIm | pradakSiNiddevatAtimurANaH saM rAtibhirvasubhiryajJamazret ||

hk transliteration

स तेजी॑यसा॒ मन॑सा॒ त्वोत॑ उ॒त शि॑क्ष स्वप॒त्यस्य॑ शि॒क्षोः । अग्ने॑ रा॒यो नृत॑मस्य॒ प्रभू॑तौ भू॒याम॑ ते सुष्टु॒तय॑श्च॒ वस्व॑: ॥ स तेजीयसा मनसा त्वोत उत शिक्ष स्वपत्यस्य शिक्षोः । अग्ने रायो नृतमस्य प्रभूतौ भूयाम ते सुष्टुतयश्च वस्वः ॥

sanskrit

He who isprotected, Agni, by you, becomes endowed with a most luminous mind; bestow upon him excellent progeny; may we ever be under the power of you who is the willing dispenser of riches; glorifying you (may we be) the receptacles of wealth.

english translation

sa tejI॑yasA॒ mana॑sA॒ tvota॑ u॒ta zi॑kSa svapa॒tyasya॑ zi॒kSoH | agne॑ rA॒yo nRta॑masya॒ prabhU॑tau bhU॒yAma॑ te suSTu॒taya॑zca॒ vasva॑: || sa tejIyasA manasA tvota uta zikSa svapatyasya zikSoH | agne rAyo nRtamasya prabhUtau bhUyAma te suSTutayazca vasvaH ||

hk transliteration

भूरी॑णि॒ हि त्वे द॑धि॒रे अनी॒काग्ने॑ दे॒वस्य॒ यज्य॑वो॒ जना॑सः । स आ व॑ह दे॒वता॑तिं यविष्ठ॒ शर्धो॒ यद॒द्य दि॒व्यं यजा॑सि ॥ भूरीणि हि त्वे दधिरे अनीकाग्ने देवस्य यज्यवो जनासः । स आ वह देवतातिं यविष्ठ शर्धो यदद्य दिव्यं यजासि ॥

sanskrit

The ministering priests have concentrated in you Agni, who are divine, many hosts (of flames); do you bring hither the gods, youngest (of the deities), that you may worship today the divine effulgence.

english translation

bhUrI॑Ni॒ hi tve da॑dhi॒re anI॒kAgne॑ de॒vasya॒ yajya॑vo॒ janA॑saH | sa A va॑ha de॒vatA॑tiM yaviSTha॒ zardho॒ yada॒dya di॒vyaM yajA॑si || bhUrINi hi tve dadhire anIkAgne devasya yajyavo janAsaH | sa A vaha devatAtiM yaviSTha zardho yadadya divyaM yajAsi ||

hk transliteration

यत्त्वा॒ होता॑रम॒नज॑न्मि॒येधे॑ निषा॒दय॑न्तो य॒जथा॑य दे॒वाः । स त्वं नो॑ अग्नेऽवि॒तेह बो॒ध्यधि॒ श्रवां॑सि धेहि नस्त॒नूषु॑ ॥ यत्त्वा होतारमनजन्मियेधे निषादयन्तो यजथाय देवाः । स त्वं नो अग्नेऽवितेह बोध्यधि श्रवांसि धेहि नस्तनूषु ॥

sanskrit

Inasmuch as the attendant divine (priests) anoint you as the invoker of the gods to offer worship in the sacrifice, therefore do you assent to be our protector on this occasion, and grant abundant food to our descendants.

english translation

yattvA॒ hotA॑rama॒naja॑nmi॒yedhe॑ niSA॒daya॑nto ya॒jathA॑ya de॒vAH | sa tvaM no॑ agne'vi॒teha bo॒dhyadhi॒ zravAM॑si dhehi nasta॒nUSu॑ || yattvA hotAramanajanmiyedhe niSAdayanto yajathAya devAH | sa tvaM no agne'viteha bodhyadhi zravAMsi dhehi nastanUSu ||

hk transliteration