Rig Veda

Progress:29.3%

भूरी॑णि॒ हि त्वे द॑धि॒रे अनी॒काग्ने॑ दे॒वस्य॒ यज्य॑वो॒ जना॑सः । स आ व॑ह दे॒वता॑तिं यविष्ठ॒ शर्धो॒ यद॒द्य दि॒व्यं यजा॑सि ॥ भूरीणि हि त्वे दधिरे अनीकाग्ने देवस्य यज्यवो जनासः । स आ वह देवतातिं यविष्ठ शर्धो यदद्य दिव्यं यजासि ॥

sanskrit

The ministering priests have concentrated in you Agni, who are divine, many hosts (of flames); do you bring hither the gods, youngest (of the deities), that you may worship today the divine effulgence.

english translation

bhUrI॑Ni॒ hi tve da॑dhi॒re anI॒kAgne॑ de॒vasya॒ yajya॑vo॒ janA॑saH | sa A va॑ha de॒vatA॑tiM yaviSTha॒ zardho॒ yada॒dya di॒vyaM yajA॑si || bhUrINi hi tve dadhire anIkAgne devasya yajyavo janAsaH | sa A vaha devatAtiM yaviSTha zardho yadadya divyaM yajAsi ||

hk transliteration