Rig Veda

Progress:62.9%

न द॑क्षि॒णा वि चि॑किते॒ न स॒व्या न प्रा॒चीन॑मादित्या॒ नोत प॒श्चा । पा॒क्या॑ चिद्वसवो धी॒र्या॑ चिद्यु॒ष्मानी॑तो॒ अभ॑यं॒ ज्योति॑रश्याम् ॥ न दक्षिणा वि चिकिते न सव्या न प्राचीनमादित्या नोत पश्चा । पाक्या चिद्वसवो धीर्या चिद्युष्मानीतो अभयं ज्योतिरश्याम् ॥

sanskrit

Neither is the right hand known to us, Ādityas, nor is the left; neither is that which is in front, nor that which is behind, (discerned by me); givers of dwellings, may I, who an immature (in knowledge), and timid (in spirit), obtain, when guided by you, the light that is free from fear.

english translation

na da॑kSi॒NA vi ci॑kite॒ na sa॒vyA na prA॒cIna॑mAdityA॒ nota pa॒zcA | pA॒kyA॑ cidvasavo dhI॒ryA॑ cidyu॒SmAnI॑to॒ abha॑yaM॒ jyoti॑razyAm || na dakSiNA vi cikite na savyA na prAcInamAdityA nota pazcA | pAkyA cidvasavo dhIryA cidyuSmAnIto abhayaM jyotirazyAm ||

hk transliteration

यो राज॑भ्य ऋत॒निभ्यो॑ द॒दाश॒ यं व॒र्धय॑न्ति पु॒ष्टय॑श्च॒ नित्या॑: । स रे॒वान्या॑ति प्रथ॒मो रथे॑न वसु॒दावा॑ वि॒दथे॑षु प्रश॒स्तः ॥ यो राजभ्य ऋतनिभ्यो ददाश यं वर्धयन्ति पुष्टयश्च नित्याः । स रेवान्याति प्रथमो रथेन वसुदावा विदथेषु प्रशस्तः ॥

sanskrit

He who presents offerings to the royal and true (Ādityas); he whom their constant favours exalt; he proceeds, wealthy, renowned, munificent, and honoured, to sacrifices, in his chariot.

english translation

yo rAja॑bhya Rta॒nibhyo॑ da॒dAza॒ yaM va॒rdhaya॑nti pu॒STaya॑zca॒ nityA॑: | sa re॒vAnyA॑ti pratha॒mo rathe॑na vasu॒dAvA॑ vi॒dathe॑Su praza॒staH || yo rAjabhya Rtanibhyo dadAza yaM vardhayanti puSTayazca nityAH | sa revAnyAti prathamo rathena vasudAvA vidatheSu prazastaH ||

hk transliteration

शुचि॑र॒पः सू॒यव॑सा॒ अद॑ब्ध॒ उप॑ क्षेति वृ॒द्धव॑याः सु॒वीर॑: । नकि॒ष्टं घ्न॒न्त्यन्ति॑तो॒ न दू॒राद्य आ॑दि॒त्यानां॒ भव॑ति॒ प्रणी॑तौ ॥ शुचिरपः सूयवसा अदब्ध उप क्षेति वृद्धवयाः सुवीरः । नकिष्टं घ्नन्त्यन्तितो न दूराद्य आदित्यानां भवति प्रणीतौ ॥

sanskrit

Pure, unmolested, possessing (abundant) food and virtuous descendants, he dwells amidst fertilizing waters; no one, whether nigh or afar, harms him who is (safe) in the good guidance of the Ādityas.

english translation

zuci॑ra॒paH sU॒yava॑sA॒ ada॑bdha॒ upa॑ kSeti vR॒ddhava॑yAH su॒vIra॑: | naki॒STaM ghna॒ntyanti॑to॒ na dU॒rAdya A॑di॒tyAnAM॒ bhava॑ti॒ praNI॑tau || zucirapaH sUyavasA adabdha upa kSeti vRddhavayAH suvIraH | nakiSTaM ghnantyantito na dUrAdya AdityAnAM bhavati praNItau ||

hk transliteration

अदि॑ते॒ मित्र॒ वरु॑णो॒त मृ॑ळ॒ यद्वो॑ व॒यं च॑कृ॒मा कच्चि॒दाग॑: । उ॒र्व॑श्या॒मभ॑यं॒ ज्योति॑रिन्द्र॒ मा नो॑ दी॒र्घा अ॒भि न॑श॒न्तमि॑स्राः ॥ अदिते मित्र वरुणोत मृळ यद्वो वयं चकृमा कच्चिदागः । उर्वश्यामभयं ज्योतिरिन्द्र मा नो दीर्घा अभि नशन्तमिस्राः ॥

sanskrit

Aditi, Mitra, Varuṇa, have pity upon us, even though we may have committed some offence against you; may I obtain, Indra, that great light which is free from peril; let not the protracted glooms (of night) envelop us.

english translation

adi॑te॒ mitra॒ varu॑No॒ta mR॑La॒ yadvo॑ va॒yaM ca॑kR॒mA kacci॒dAga॑: | u॒rva॑zyA॒mabha॑yaM॒ jyoti॑rindra॒ mA no॑ dI॒rghA a॒bhi na॑za॒ntami॑srAH || adite mitra varuNota mRLa yadvo vayaM cakRmA kaccidAgaH | urvazyAmabhayaM jyotirindra mA no dIrghA abhi nazantamisrAH ||

hk transliteration

उ॒भे अ॑स्मै पीपयतः समी॒ची दि॒वो वृ॒ष्टिं सु॒भगो॒ नाम॒ पुष्य॑न् । उ॒भा क्षया॑वा॒जय॑न्याति पृ॒त्सूभावर्धौ॑ भवतः सा॒धू अ॑स्मै ॥ उभे अस्मै पीपयतः समीची दिवो वृष्टिं सुभगो नाम पुष्यन् । उभा क्षयावाजयन्याति पृत्सूभावर्धौ भवतः साधू अस्मै ॥

sanskrit

Both (heaven and earth) combined, cherish him (whom the Ādityas protect); verily prosperous, he thrives, with the rain of heaven; victorious in battles, (he defends) both his own dwelling (and assails) that of his foe; to him both portions (of creation) are propitious.

english translation

u॒bhe a॑smai pIpayataH samI॒cI di॒vo vR॒STiM su॒bhago॒ nAma॒ puSya॑n | u॒bhA kSayA॑vA॒jaya॑nyAti pR॒tsUbhAvardhau॑ bhavataH sA॒dhU a॑smai || ubhe asmai pIpayataH samIcI divo vRSTiM subhago nAma puSyan | ubhA kSayAvAjayanyAti pRtsUbhAvardhau bhavataH sAdhU asmai ||

hk transliteration