Rig Veda

Progress:63.9%

उ॒भे अ॑स्मै पीपयतः समी॒ची दि॒वो वृ॒ष्टिं सु॒भगो॒ नाम॒ पुष्य॑न् । उ॒भा क्षया॑वा॒जय॑न्याति पृ॒त्सूभावर्धौ॑ भवतः सा॒धू अ॑स्मै ॥ उभे अस्मै पीपयतः समीची दिवो वृष्टिं सुभगो नाम पुष्यन् । उभा क्षयावाजयन्याति पृत्सूभावर्धौ भवतः साधू अस्मै ॥

sanskrit

Both (heaven and earth) combined, cherish him (whom the Ādityas protect); verily prosperous, he thrives, with the rain of heaven; victorious in battles, (he defends) both his own dwelling (and assails) that of his foe; to him both portions (of creation) are propitious.

english translation

u॒bhe a॑smai pIpayataH samI॒cI di॒vo vR॒STiM su॒bhago॒ nAma॒ puSya॑n | u॒bhA kSayA॑vA॒jaya॑nyAti pR॒tsUbhAvardhau॑ bhavataH sA॒dhU a॑smai || ubhe asmai pIpayataH samIcI divo vRSTiM subhago nAma puSyan | ubhA kSayAvAjayanyAti pRtsUbhAvardhau bhavataH sAdhU asmai ||

hk transliteration