Rig Veda

Progress:63.6%

अदि॑ते॒ मित्र॒ वरु॑णो॒त मृ॑ळ॒ यद्वो॑ व॒यं च॑कृ॒मा कच्चि॒दाग॑: । उ॒र्व॑श्या॒मभ॑यं॒ ज्योति॑रिन्द्र॒ मा नो॑ दी॒र्घा अ॒भि न॑श॒न्तमि॑स्राः ॥ अदिते मित्र वरुणोत मृळ यद्वो वयं चकृमा कच्चिदागः । उर्वश्यामभयं ज्योतिरिन्द्र मा नो दीर्घा अभि नशन्तमिस्राः ॥

sanskrit

Aditi, Mitra, Varuṇa, have pity upon us, even though we may have committed some offence against you; may I obtain, Indra, that great light which is free from peril; let not the protracted glooms (of night) envelop us.

english translation

adi॑te॒ mitra॒ varu॑No॒ta mR॑La॒ yadvo॑ va॒yaM ca॑kR॒mA kacci॒dAga॑: | u॒rva॑zyA॒mabha॑yaM॒ jyoti॑rindra॒ mA no॑ dI॒rghA a॒bhi na॑za॒ntami॑srAH || adite mitra varuNota mRLa yadvo vayaM cakRmA kaccidAgaH | urvazyAmabhayaM jyotirindra mA no dIrghA abhi nazantamisrAH ||

hk transliteration