Rig Veda

Progress:63.4%

शुचि॑र॒पः सू॒यव॑सा॒ अद॑ब्ध॒ उप॑ क्षेति वृ॒द्धव॑याः सु॒वीर॑: । नकि॒ष्टं घ्न॒न्त्यन्ति॑तो॒ न दू॒राद्य आ॑दि॒त्यानां॒ भव॑ति॒ प्रणी॑तौ ॥ शुचिरपः सूयवसा अदब्ध उप क्षेति वृद्धवयाः सुवीरः । नकिष्टं घ्नन्त्यन्तितो न दूराद्य आदित्यानां भवति प्रणीतौ ॥

sanskrit

Pure, unmolested, possessing (abundant) food and virtuous descendants, he dwells amidst fertilizing waters; no one, whether nigh or afar, harms him who is (safe) in the good guidance of the Ādityas.

english translation

zuci॑ra॒paH sU॒yava॑sA॒ ada॑bdha॒ upa॑ kSeti vR॒ddhava॑yAH su॒vIra॑: | naki॒STaM ghna॒ntyanti॑to॒ na dU॒rAdya A॑di॒tyAnAM॒ bhava॑ti॒ praNI॑tau || zucirapaH sUyavasA adabdha upa kSeti vRddhavayAH suvIraH | nakiSTaM ghnantyantito na dUrAdya AdityAnAM bhavati praNItau ||

hk transliteration