Rig Veda

Progress:63.2%

यो राज॑भ्य ऋत॒निभ्यो॑ द॒दाश॒ यं व॒र्धय॑न्ति पु॒ष्टय॑श्च॒ नित्या॑: । स रे॒वान्या॑ति प्रथ॒मो रथे॑न वसु॒दावा॑ वि॒दथे॑षु प्रश॒स्तः ॥ यो राजभ्य ऋतनिभ्यो ददाश यं वर्धयन्ति पुष्टयश्च नित्याः । स रेवान्याति प्रथमो रथेन वसुदावा विदथेषु प्रशस्तः ॥

sanskrit

He who presents offerings to the royal and true (Ādityas); he whom their constant favours exalt; he proceeds, wealthy, renowned, munificent, and honoured, to sacrifices, in his chariot.

english translation

yo rAja॑bhya Rta॒nibhyo॑ da॒dAza॒ yaM va॒rdhaya॑nti pu॒STaya॑zca॒ nityA॑: | sa re॒vAnyA॑ti pratha॒mo rathe॑na vasu॒dAvA॑ vi॒dathe॑Su praza॒staH || yo rAjabhya Rtanibhyo dadAza yaM vardhayanti puSTayazca nityAH | sa revAnyAti prathamo rathena vasudAvA vidatheSu prazastaH ||

hk transliteration