Rig Veda

Progress:58.5%

इन्धा॑नो अ॒ग्निं व॑नवद्वनुष्य॒तः कृ॒तब्र॑ह्मा शूशुवद्रा॒तह॑व्य॒ इत् । जा॒तेन॑ जा॒तमति॒ स प्र स॑र्सृते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पति॑: ॥ इन्धानो अग्निं वनवद्वनुष्यतः कृतब्रह्मा शूशुवद्रातहव्य इत् । जातेन जातमति स प्र सर्सृते यंयं युजं कृणुते ब्रह्मणस्पतिः ॥

sanskrit

Kindling the fire, may (the worshipper) overcome the malevolent (disturbers of the rite); may he, repeating prayers, and laden with oblations, prosper; he whom Brahmaṇaspati makes his associates, lives to behold the son of his son.

english translation

indhA॑no a॒gniM va॑navadvanuSya॒taH kR॒tabra॑hmA zUzuvadrA॒taha॑vya॒ it | jA॒tena॑ jA॒tamati॒ sa pra sa॑rsRte॒ yaMyaM॒ yujaM॑ kRNu॒te brahma॑Na॒spati॑: || indhAno agniM vanavadvanuSyataH kRtabrahmA zUzuvadrAtahavya it | jAtena jAtamati sa pra sarsRte yaMyaM yujaM kRNute brahmaNaspatiH ||

hk transliteration

वी॒रेभि॑र्वी॒रान्व॑नवद्वनुष्य॒तो गोभी॑ र॒यिं प॑प्रथ॒द्बोध॑ति॒ त्मना॑ । तो॒कं च॒ तस्य॒ तन॑यं च वर्धते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पति॑: ॥ वीरेभिर्वीरान्वनवद्वनुष्यतो गोभी रयिं पप्रथद्बोधति त्मना । तोकं च तस्य तनयं च वर्धते यंयं युजं कृणुते ब्रह्मणस्पतिः ॥

sanskrit

(Surrounded) by his descendants, may he surpas the malevolent descendants (of his adversaries), for he is famed for great wealth of cattle, and understands (all things) of himself; his sons and grandsons prosper whom Brahmaṇaspati makes his associate.

english translation

vI॒rebhi॑rvI॒rAnva॑navadvanuSya॒to gobhI॑ ra॒yiM pa॑pratha॒dbodha॑ti॒ tmanA॑ | to॒kaM ca॒ tasya॒ tana॑yaM ca vardhate॒ yaMyaM॒ yujaM॑ kRNu॒te brahma॑Na॒spati॑: || vIrebhirvIrAnvanavadvanuSyato gobhI rayiM paprathadbodhati tmanA | tokaM ca tasya tanayaM ca vardhate yaMyaM yujaM kRNute brahmaNaspatiH ||

hk transliteration

सिन्धु॒र्न क्षोद॒: शिमी॑वाँ ऋघाय॒तो वृषे॑व॒ वध्रीँ॑र॒भि व॒ष्ट्योज॑सा । अ॒ग्नेरि॑व॒ प्रसि॑ति॒र्नाह॒ वर्त॑वे॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पति॑: ॥ सिन्धुर्न क्षोदः शिमीवाँ ऋघायतो वृषेव वध्रीँरभि वष्ट्योजसा । अग्नेरिव प्रसितिर्नाह वर्तवे यंयं युजं कृणुते ब्रह्मणस्पतिः ॥

sanskrit

As a river (washes away) its banks, so the devout worshipper, (of Brahmaṇaspati), overpowers his enemies by his strength, as a bull (overcomes) an ox; like the spreading flame of fire, it is impossible to stop him, whom Brahmaṇaspati makes his associate.

english translation

sindhu॒rna kSoda॒: zimI॑vA~ RghAya॒to vRSe॑va॒ vadhrI~॑ra॒bhi va॒STyoja॑sA | a॒gneri॑va॒ prasi॑ti॒rnAha॒ varta॑ve॒ yaMyaM॒ yujaM॑ kRNu॒te brahma॑Na॒spati॑: || sindhurna kSodaH zimIvA~ RghAyato vRSeva vadhrI~rabhi vaSTyojasA | agneriva prasitirnAha vartave yaMyaM yujaM kRNute brahmaNaspatiH ||

hk transliteration

तस्मा॑ अर्षन्ति दि॒व्या अ॑स॒श्चत॒: स सत्व॑भिः प्रथ॒मो गोषु॑ गच्छति । अनि॑भृष्टतविषिर्ह॒न्त्योज॑सा॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पति॑: ॥ तस्मा अर्षन्ति दिव्या असश्चतः स सत्वभिः प्रथमो गोषु गच्छति । अनिभृष्टतविषिर्हन्त्योजसा यंयं युजं कृणुते ब्रह्मणस्पतिः ॥

sanskrit

For him, the unobstructed rains of heaven descend; first among the devout, he acqires (wealth) in cattle; of irresistible vigour, he destroys his enemies by his strength, whom Brahmaṇaspati makes his associate.

english translation

tasmA॑ arSanti di॒vyA a॑sa॒zcata॒: sa satva॑bhiH pratha॒mo goSu॑ gacchati | ani॑bhRSTataviSirha॒ntyoja॑sA॒ yaMyaM॒ yujaM॑ kRNu॒te brahma॑Na॒spati॑: || tasmA arSanti divyA asazcataH sa satvabhiH prathamo goSu gacchati | anibhRSTataviSirhantyojasA yaMyaM yujaM kRNute brahmaNaspatiH ||

hk transliteration

तस्मा॒ इद्विश्वे॑ धुनयन्त॒ सिन्ध॒वोऽच्छि॑द्रा॒ शर्म॑ दधिरे पु॒रूणि॑ । दे॒वानां॑ सु॒म्ने सु॒भग॒: स ए॑धते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पति॑: ॥ तस्मा इद्विश्वे धुनयन्त सिन्धवोऽच्छिद्रा शर्म दधिरे पुरूणि । देवानां सुम्ने सुभगः स एधते यंयं युजं कृणुते ब्रह्मणस्पतिः ॥

sanskrit

Verily, for him all rivers flow; him do uninterrupted and numerous plural asures await; blessed with the felicity of the gods, he ever prospers, whom Brahmaṇaspati makes his associate.

english translation

tasmA॒ idvizve॑ dhunayanta॒ sindha॒vo'cchi॑drA॒ zarma॑ dadhire pu॒rUNi॑ | de॒vAnAM॑ su॒mne su॒bhaga॒: sa e॑dhate॒ yaMyaM॒ yujaM॑ kRNu॒te brahma॑Na॒spati॑: || tasmA idvizve dhunayanta sindhavo'cchidrA zarma dadhire purUNi | devAnAM sumne subhagaH sa edhate yaMyaM yujaM kRNute brahmaNaspatiH ||

hk transliteration