Rig Veda

Progress:58.5%

इन्धा॑नो अ॒ग्निं व॑नवद्वनुष्य॒तः कृ॒तब्र॑ह्मा शूशुवद्रा॒तह॑व्य॒ इत् । जा॒तेन॑ जा॒तमति॒ स प्र स॑र्सृते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पति॑: ॥ इन्धानो अग्निं वनवद्वनुष्यतः कृतब्रह्मा शूशुवद्रातहव्य इत् । जातेन जातमति स प्र सर्सृते यंयं युजं कृणुते ब्रह्मणस्पतिः ॥

sanskrit

Kindling the fire, may (the worshipper) overcome the malevolent (disturbers of the rite); may he, repeating prayers, and laden with oblations, prosper; he whom Brahmaṇaspati makes his associates, lives to behold the son of his son.

english translation

indhA॑no a॒gniM va॑navadvanuSya॒taH kR॒tabra॑hmA zUzuvadrA॒taha॑vya॒ it | jA॒tena॑ jA॒tamati॒ sa pra sa॑rsRte॒ yaMyaM॒ yujaM॑ kRNu॒te brahma॑Na॒spati॑: || indhAno agniM vanavadvanuSyataH kRtabrahmA zUzuvadrAtahavya it | jAtena jAtamati sa pra sarsRte yaMyaM yujaM kRNute brahmaNaspatiH ||

hk transliteration