Rig Veda

Progress:58.7%

वी॒रेभि॑र्वी॒रान्व॑नवद्वनुष्य॒तो गोभी॑ र॒यिं प॑प्रथ॒द्बोध॑ति॒ त्मना॑ । तो॒कं च॒ तस्य॒ तन॑यं च वर्धते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पति॑: ॥ वीरेभिर्वीरान्वनवद्वनुष्यतो गोभी रयिं पप्रथद्बोधति त्मना । तोकं च तस्य तनयं च वर्धते यंयं युजं कृणुते ब्रह्मणस्पतिः ॥

sanskrit

(Surrounded) by his descendants, may he surpas the malevolent descendants (of his adversaries), for he is famed for great wealth of cattle, and understands (all things) of himself; his sons and grandsons prosper whom Brahmaṇaspati makes his associate.

english translation

vI॒rebhi॑rvI॒rAnva॑navadvanuSya॒to gobhI॑ ra॒yiM pa॑pratha॒dbodha॑ti॒ tmanA॑ | to॒kaM ca॒ tasya॒ tana॑yaM ca vardhate॒ yaMyaM॒ yujaM॑ kRNu॒te brahma॑Na॒spati॑: || vIrebhirvIrAnvanavadvanuSyato gobhI rayiM paprathadbodhati tmanA | tokaM ca tasya tanayaM ca vardhate yaMyaM yujaM kRNute brahmaNaspatiH ||

hk transliteration