Rig Veda

Progress:59.2%

तस्मा॑ अर्षन्ति दि॒व्या अ॑स॒श्चत॒: स सत्व॑भिः प्रथ॒मो गोषु॑ गच्छति । अनि॑भृष्टतविषिर्ह॒न्त्योज॑सा॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पति॑: ॥ तस्मा अर्षन्ति दिव्या असश्चतः स सत्वभिः प्रथमो गोषु गच्छति । अनिभृष्टतविषिर्हन्त्योजसा यंयं युजं कृणुते ब्रह्मणस्पतिः ॥

sanskrit

For him, the unobstructed rains of heaven descend; first among the devout, he acqires (wealth) in cattle; of irresistible vigour, he destroys his enemies by his strength, whom Brahmaṇaspati makes his associate.

english translation

tasmA॑ arSanti di॒vyA a॑sa॒zcata॒: sa satva॑bhiH pratha॒mo goSu॑ gacchati | ani॑bhRSTataviSirha॒ntyoja॑sA॒ yaMyaM॒ yujaM॑ kRNu॒te brahma॑Na॒spati॑: || tasmA arSanti divyA asazcataH sa satvabhiH prathamo goSu gacchati | anibhRSTataviSirhantyojasA yaMyaM yujaM kRNute brahmaNaspatiH ||

hk transliteration