Rig Veda

Progress:58.3%

ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व । विश्वं॒ तद्भ॒द्रं यदव॑न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑: ॥ ब्रह्मणस्पते त्वमस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व । विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः ॥

sanskrit

Brahmaṇaspati, who are the regulator of this (world), understand (the purport of) our hymn, and grant us posterity; for all is prosperous that the gods protect; (and therefore) may we, blessed with excellent descendants, glorify you at this sacrifice.

english translation

brahma॑Naspate॒ tvama॒sya ya॒ntA sU॒ktasya॑ bodhi॒ tana॑yaM ca jinva | vizvaM॒ tadbha॒draM yadava॑nti de॒vA bR॒hadva॑dema vi॒dathe॑ su॒vIrA॑: || brahmaNaspate tvamasya yantA sUktasya bodhi tanayaM ca jinva | vizvaM tadbhadraM yadavanti devA bRhadvadema vidathe suvIrAH ||

hk transliteration