Rig Veda

Progress:62.8%

स्रुवे॑व॒ यस्य॒ हरि॑णी विपे॒ततु॒: शिप्रे॒ वाजा॑य॒ हरि॑णी॒ दवि॑ध्वतः । प्र यत्कृ॒ते च॑म॒से मर्मृ॑ज॒द्धरी॑ पी॒त्वा मद॑स्य हर्य॒तस्यान्ध॑सः ॥ स्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः । प्र यत्कृते चमसे मर्मृजद्धरी पीत्वा मदस्य हर्यतस्यान्धसः ॥

sanskrit

He whose bay horses alight (upon the Soma) like two ladies, whose yellow jaws tremble (witheagerness) for the sacrificial food, (is praised) when having drunk of the delicious exhilarating Soma in the prepared cup, he rubs down his bay horses.

english translation

sruve॑va॒ yasya॒ hari॑NI vipe॒tatu॒: zipre॒ vAjA॑ya॒ hari॑NI॒ davi॑dhvataH | pra yatkR॒te ca॑ma॒se marmR॑ja॒ddharI॑ pI॒tvA mada॑sya harya॒tasyAndha॑saH || sruveva yasya hariNI vipetatuH zipre vAjAya hariNI davidhvataH | pra yatkRte camase marmRjaddharI pItvA madasya haryatasyAndhasaH ||

hk transliteration