Rig Veda

Progress:52.4%

यमि॒मं त्वं वृ॒षाक॑पिं प्रि॒यमि॑न्द्राभि॒रक्ष॑सि । श्वा न्व॑स्य जम्भिष॒दपि॒ कर्णे॑ वराह॒युर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ यमिमं त्वं वृषाकपिं प्रियमिन्द्राभिरक्षसि । श्वा न्वस्य जम्भिषदपि कर्णे वराहयुर्विश्वस्मादिन्द्र उत्तरः ॥

sanskrit

This Vṛṣākapi whom you, Indra, cherish as your dear (son)-- may the dog which chases the boar(seize) him by the ear (and) devour him; Indra is above all (the world).

english translation

yami॒maM tvaM vR॒SAka॑piM pri॒yami॑ndrAbhi॒rakSa॑si | zvA nva॑sya jambhiSa॒dapi॒ karNe॑ varAha॒yurvizva॑smA॒dindra॒ utta॑raH || yamimaM tvaM vRSAkapiM priyamindrAbhirakSasi | zvA nvasya jambhiSadapi karNe varAhayurvizvasmAdindra uttaraH ||

hk transliteration