Rig Veda

Progress:3.3%

भूरीदिन्द्र॑ उ॒दिन॑क्षन्त॒मोजोऽवा॑भिन॒त्सत्प॑ति॒र्मन्य॑मानम् । त्वा॒ष्ट्रस्य॑ चिद्वि॒श्वरू॑पस्य॒ गोना॑माचक्रा॒णस्त्रीणि॑ शी॒र्षा परा॑ वर्क् ॥ भूरीदिन्द्र उदिनक्षन्तमोजोऽवाभिनत्सत्पतिर्मन्यमानम् । त्वाष्ट्रस्य चिद्विश्वरूपस्य गोनामाचक्राणस्त्रीणि शीर्षा परा वर्क् ॥

sanskrit

Indra, the protector of the virtuous, crushed the arrogant (foe), attaining vast strenth; shouting, he cutoff the three heads of the multiform son of Tvaṣṭā (the lord) of cattle.

english translation

bhUrIdindra॑ u॒dina॑kSanta॒mojo'vA॑bhina॒tsatpa॑ti॒rmanya॑mAnam | tvA॒STrasya॑ cidvi॒zvarU॑pasya॒ gonA॑mAcakrA॒NastrINi॑ zI॒rSA parA॑ vark || bhUrIdindra udinakSantamojo'vAbhinatsatpatirmanyamAnam | tvASTrasya cidvizvarUpasya gonAmAcakrANastrINi zIrSA parA vark ||

hk transliteration