Rig Veda

Progress:3.1%

भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भि॒: सच॑से शि॒वाभि॑: । दि॒वि मू॒र्धानं॑ दधिषे स्व॒र्षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह॑म् ॥ भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भिः सचसे शिवाभिः । दिवि मूर्धानं दधिषे स्वर्षां जिह्वामग्ने चकृषे हव्यवाहम् ॥

sanskrit

You are the leader of the sacrifice and sacrificial water to the plural ce in which you are associated withthe auspicious steeds of the wind; you sustain the all-enjoying (sun) as chief in heaven; you, Agni, make your tongue the bearer of the oblation.

english translation

bhuvo॑ ya॒jJasya॒ raja॑sazca ne॒tA yatrA॑ ni॒yudbhi॒: saca॑se zi॒vAbhi॑: | di॒vi mU॒rdhAnaM॑ dadhiSe sva॒rSAM ji॒hvAma॑gne cakRSe havya॒vAha॑m || bhuvo yajJasya rajasazca netA yatrA niyudbhiH sacase zivAbhiH | divi mUrdhAnaM dadhiSe svarSAM jihvAmagne cakRSe havyavAham ||

hk transliteration

अ॒स्य त्रि॒तः क्रतु॑ना व॒व्रे अ॒न्तरि॒च्छन्धी॒तिं पि॒तुरेवै॒: पर॑स्य । स॒च॒स्यमा॑नः पि॒त्रोरु॒पस्थे॑ जा॒मि ब्रु॑वा॒ण आयु॑धानि वेति ॥ अस्य त्रितः क्रतुना वव्रे अन्तरिच्छन्धीतिं पितुरेवैः परस्य । सचस्यमानः पित्रोरुपस्थे जामि ब्रुवाण आयुधानि वेति ॥

sanskrit

Trita by (his own), desiring a share (of the sacrifice), for the sake of taking part in the exploit of thesupreme protector (of the world), chose (Indra as his friend); attended (by the priests) in the proximity of theparental heaven and earth, and reciting appropriate praise, he takes up his weapons.

english translation

a॒sya tri॒taH kratu॑nA va॒vre a॒ntari॒cchandhI॒tiM pi॒turevai॒: para॑sya | sa॒ca॒syamA॑naH pi॒troru॒pasthe॑ jA॒mi bru॑vA॒Na Ayu॑dhAni veti || asya tritaH kratunA vavre antaricchandhItiM piturevaiH parasya | sacasyamAnaH pitrorupasthe jAmi bruvANa AyudhAni veti ||

hk transliteration

स पित्र्या॒ण्यायु॑धानि वि॒द्वानिन्द्रे॑षित आ॒प्त्यो अ॒भ्य॑युध्यत् । त्रि॒शी॒र्षाणं॑ स॒प्तर॑श्मिं जघ॒न्वान्त्वा॒ष्ट्रस्य॑ चि॒न्निः स॑सृजे त्रि॒तो गाः ॥ स पित्र्याण्यायुधानि विद्वानिन्द्रेषित आप्त्यो अभ्ययुध्यत् । त्रिशीर्षाणं सप्तरश्मिं जघन्वान्त्वाष्ट्रस्य चिन्निः ससृजे त्रितो गाः ॥

sanskrit

He, the son of the waters, incited by Indra, skilled in his paternal weapons, fought against (the enemy),and slew the seven-rayed, three-headed (asura); then Trita set free the cows of the son of Tvaṣṭā.

english translation

sa pitryA॒NyAyu॑dhAni vi॒dvAnindre॑Sita A॒ptyo a॒bhya॑yudhyat | tri॒zI॒rSANaM॑ sa॒ptara॑zmiM jagha॒nvAntvA॒STrasya॑ ci॒nniH sa॑sRje tri॒to gAH || sa pitryANyAyudhAni vidvAnindreSita Aptyo abhyayudhyat | trizIrSANaM saptarazmiM jaghanvAntvASTrasya cinniH sasRje trito gAH ||

hk transliteration

भूरीदिन्द्र॑ उ॒दिन॑क्षन्त॒मोजोऽवा॑भिन॒त्सत्प॑ति॒र्मन्य॑मानम् । त्वा॒ष्ट्रस्य॑ चिद्वि॒श्वरू॑पस्य॒ गोना॑माचक्रा॒णस्त्रीणि॑ शी॒र्षा परा॑ वर्क् ॥ भूरीदिन्द्र उदिनक्षन्तमोजोऽवाभिनत्सत्पतिर्मन्यमानम् । त्वाष्ट्रस्य चिद्विश्वरूपस्य गोनामाचक्राणस्त्रीणि शीर्षा परा वर्क् ॥

sanskrit

Indra, the protector of the virtuous, crushed the arrogant (foe), attaining vast strenth; shouting, he cutoff the three heads of the multiform son of Tvaṣṭā (the lord) of cattle.

english translation

bhUrIdindra॑ u॒dina॑kSanta॒mojo'vA॑bhina॒tsatpa॑ti॒rmanya॑mAnam | tvA॒STrasya॑ cidvi॒zvarU॑pasya॒ gonA॑mAcakrA॒NastrINi॑ zI॒rSA parA॑ vark || bhUrIdindra udinakSantamojo'vAbhinatsatpatirmanyamAnam | tvASTrasya cidvizvarUpasya gonAmAcakrANastrINi zIrSA parA vark ||

hk transliteration