Rig Veda

Progress:43.7%

ऋ॒चां त्व॒: पोष॑मास्ते पुपु॒ष्वान्गा॑य॒त्रं त्वो॑ गायति॒ शक्व॑रीषु । ब्र॒ह्मा त्वो॒ वद॑ति जातवि॒द्यां य॒ज्ञस्य॒ मात्रां॒ वि मि॑मीत उ त्वः ॥ ऋचां त्वः पोषमास्ते पुपुष्वान्गायत्रं त्वो गायति शक्वरीषु । ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां वि मिमीत उ त्वः ॥

sanskrit

One (the Hotā) is diligent in the repitition of the verses (of the Ṛk); another (the Udgātā) chantsthe Gāyatra (the Sāman) in the Śakvarī metre; another the Brahma declares the knowledge of what is to bedone; another (the Adhvaryu) measures the materials of the sacrifice.

english translation

R॒cAM tva॒: poSa॑mAste pupu॒SvAngA॑ya॒traM tvo॑ gAyati॒ zakva॑rISu | bra॒hmA tvo॒ vada॑ti jAtavi॒dyAM ya॒jJasya॒ mAtrAM॒ vi mi॑mIta u tvaH || RcAM tvaH poSamAste pupuSvAngAyatraM tvo gAyati zakvarISu | brahmA tvo vadati jAtavidyAM yajJasya mAtrAM vi mimIta u tvaH ||

hk transliteration