Rig Veda

Progress:43.2%

बृह॑स्पते प्रथ॒मं वा॒चो अग्रं॒ यत्प्रैर॑त नाम॒धेयं॒ दधा॑नाः । यदे॑षां॒ श्रेष्ठं॒ यद॑रि॒प्रमासी॑त्प्रे॒णा तदे॑षां॒ निहि॑तं॒ गुहा॒विः ॥ बृहस्पते प्रथमं वाचो अग्रं यत्प्रैरत नामधेयं दधानाः । यदेषां श्रेष्ठं यदरिप्रमासीत्प्रेणा तदेषां निहितं गुहाविः ॥

sanskrit

That, Bṛhaspati, is the best (part) of speech which those giving a name (to objects) first utter; thatwhich was the best of those (words) and free from defect, (Sarasvatī) reveals it though secretly imparted, by means of affection.

english translation

bRha॑spate pratha॒maM vA॒co agraM॒ yatpraira॑ta nAma॒dheyaM॒ dadhA॑nAH | yade॑SAM॒ zreSThaM॒ yada॑ri॒pramAsI॑tpre॒NA tade॑SAM॒ nihi॑taM॒ guhA॒viH || bRhaspate prathamaM vAco agraM yatprairata nAmadheyaM dadhAnAH | yadeSAM zreSThaM yadaripramAsItpreNA tadeSAM nihitaM guhAviH ||

hk transliteration