Rig Veda

Progress:39.6%

दे॒वान्हु॑वे बृ॒हच्छ्र॑वसः स्व॒स्तये॑ ज्योति॒ष्कृतो॑ अध्व॒रस्य॒ प्रचे॑तसः । ये वा॑वृ॒धुः प्र॑त॒रं वि॒श्ववे॑दस॒ इन्द्र॑ज्येष्ठासो अ॒मृता॑ ऋता॒वृध॑: ॥ देवान्हुवे बृहच्छ्रवसः स्वस्तये ज्योतिष्कृतो अध्वरस्य प्रचेतसः । ये वावृधुः प्रतरं विश्ववेदस इन्द्रज्येष्ठासो अमृता ऋतावृधः ॥

sanskrit

I invoke for the success of the sacrifice the gods, who bestow abundant food, the diffusers of light, theextremely wise who flourish mightily, abounding in all riches, having Indra as their chief, immortal, augmented by sacrifice.

english translation

de॒vAnhu॑ve bR॒hacchra॑vasaH sva॒staye॑ jyoti॒SkRto॑ adhva॒rasya॒ prace॑tasaH | ye vA॑vR॒dhuH pra॑ta॒raM vi॒zvave॑dasa॒ indra॑jyeSThAso a॒mRtA॑ RtA॒vRdha॑: || devAnhuve bRhacchravasaH svastaye jyotiSkRto adhvarasya pracetasaH | ye vAvRdhuH prataraM vizvavedasa indrajyeSThAso amRtA RtAvRdhaH ||

hk transliteration