Rig Veda

Progress:35.6%

स द्वि॒बन्धु॑र्वैतर॒णो यष्टा॑ सब॒र्धुं धे॒नुम॒स्वं॑ दु॒हध्यै॑ । सं यन्मि॒त्रावरु॑णा वृ॒ञ्ज उ॒क्थैर्ज्येष्ठे॑भिरर्य॒मणं॒ वरू॑थैः ॥ स द्विबन्धुर्वैतरणो यष्टा सबर्धुं धेनुमस्वं दुहध्यै । सं यन्मित्रावरुणा वृञ्ज उक्थैर्ज्येष्ठेभिरर्यमणं वरूथैः ॥

sanskrit

The kinsman of the two (worlds, Agni), the conveyer (of all), the sacrificer, (made) theambrosia-yielding cow, which had not given birth, to yield milk (for Śayu), when he praises Mitra, Varuṇa andAryaman, with most excellent and choice hymns.

english translation

sa dvi॒bandhu॑rvaitara॒No yaSTA॑ saba॒rdhuM dhe॒numa॒svaM॑ du॒hadhyai॑ | saM yanmi॒trAvaru॑NA vR॒Jja u॒kthairjyeSThe॑bhirarya॒maNaM॒ varU॑thaiH || sa dvibandhurvaitaraNo yaSTA sabardhuM dhenumasvaM duhadhyai | saM yanmitrAvaruNA vRJja ukthairjyeSThebhiraryamaNaM varUthaiH ||

hk transliteration by Sanscript