Rig Veda

Progress:31.2%

तां सु ते॑ की॒र्तिं म॑घवन्महि॒त्वा यत्त्वा॑ भी॒ते रोद॑सी॒ अह्व॑येताम् । प्रावो॑ दे॒वाँ आति॑रो॒ दास॒मोज॑: प्र॒जायै॑ त्वस्यै॒ यदशि॑क्ष इन्द्र ॥ तां सु ते कीर्तिं मघवन्महित्वा यत्त्वा भीते रोदसी अह्वयेताम् । प्रावो देवाँ आतिरो दासमोजः प्रजायै त्वस्यै यदशिक्ष इन्द्र ॥

sanskrit

(I celebrate), Maghavat, the great glory (you have acquired) by your might; when heaven and earthalarmed called upon you, you did defend the gods, and destroy (their) adversary; (I celebrate your glory), Indra,in that you gave strength to one person(the worshipper).

english translation

tAM su te॑ kI॒rtiM ma॑ghavanmahi॒tvA yattvA॑ bhI॒te roda॑sI॒ ahva॑yetAm | prAvo॑ de॒vA~ Ati॑ro॒ dAsa॒moja॑: pra॒jAyai॑ tvasyai॒ yadazi॑kSa indra || tAM su te kIrtiM maghavanmahitvA yattvA bhIte rodasI ahvayetAm | prAvo devA~ Atiro dAsamojaH prajAyai tvasyai yadazikSa indra ||

hk transliteration