Rig Veda

Progress:30.2%

विश्वे॑ देवाः शा॒स्तन॑ मा॒ यथे॒ह होता॑ वृ॒तो म॒नवै॒ यन्नि॒षद्य॑ । प्र मे॑ ब्रूत भाग॒धेयं॒ यथा॑ वो॒ येन॑ प॒था ह॒व्यमा वो॒ वहा॑नि ॥ विश्वे देवाः शास्तन मा यथेह होता वृतो मनवै यन्निषद्य । प्र मे ब्रूत भागधेयं यथा वो येन पथा हव्यमा वो वहानि ॥

sanskrit

Instruct me, Viśvedevās, since I am appointed Hotā, how sitting here I ought to praise you; declareto me your portion; how you have acquired it, and by what path I may convey the oblation to you.

english translation

vizve॑ devAH zA॒stana॑ mA॒ yathe॒ha hotA॑ vR॒to ma॒navai॒ yanni॒Sadya॑ | pra me॑ brUta bhAga॒dheyaM॒ yathA॑ vo॒ yena॑ pa॒thA ha॒vyamA vo॒ vahA॑ni || vizve devAH zAstana mA yatheha hotA vRto manavai yanniSadya | pra me brUta bhAgadheyaM yathA vo yena pathA havyamA vo vahAni ||

hk transliteration

अ॒हं होता॒ न्य॑सीदं॒ यजी॑या॒न्विश्वे॑ दे॒वा म॒रुतो॑ मा जुनन्ति । अह॑रहरश्वि॒नाध्व॑र्यवं वां ब्र॒ह्मा स॒मिद्भ॑वति॒ साहु॑तिर्वाम् ॥ अहं होता न्यसीदं यजीयान्विश्वे देवा मरुतो मा जुनन्ति । अहरहरश्विनाध्वर्यवं वां ब्रह्मा समिद्भवति साहुतिर्वाम् ॥

sanskrit

Best entitled to the sacrifice, I have sat down as the Hotā; all the divine Maruts urge me( to bear theoblation); the office of the Adhvaryu is to be discharged daily, Aśvins, by you; let the moon be the brahman, and let it be also your oblation.

english translation

a॒haM hotA॒ nya॑sIdaM॒ yajI॑yA॒nvizve॑ de॒vA ma॒ruto॑ mA junanti | aha॑raharazvi॒nAdhva॑ryavaM vAM bra॒hmA sa॒midbha॑vati॒ sAhu॑tirvAm || ahaM hotA nyasIdaM yajIyAnvizve devA maruto mA junanti | aharaharazvinAdhvaryavaM vAM brahmA samidbhavati sAhutirvAm ||

hk transliteration

अ॒यं यो होता॒ किरु॒ स य॒मस्य॒ कमप्यू॑हे॒ यत्स॑म॒ञ्जन्ति॑ दे॒वाः । अह॑रहर्जायते मा॒सिमा॒स्यथा॑ दे॒वा द॑धिरे हव्य॒वाह॑म् ॥ अयं यो होता किरु स यमस्य कमप्यूहे यत्समञ्जन्ति देवाः । अहरहर्जायते मासिमास्यथा देवा दधिरे हव्यवाहम् ॥

sanskrit

Who is this, who is the Hotā? (Afraid) of Yama, what offering does he bear that the gods accept?Agni is born day by day, and month by month, and so the gods have made for themselves a bearer of oblations.

english translation

a॒yaM yo hotA॒ kiru॒ sa ya॒masya॒ kamapyU॑he॒ yatsa॑ma॒Jjanti॑ de॒vAH | aha॑raharjAyate mA॒simA॒syathA॑ de॒vA da॑dhire havya॒vAha॑m || ayaM yo hotA kiru sa yamasya kamapyUhe yatsamaJjanti devAH | aharaharjAyate mAsimAsyathA devA dadhire havyavAham ||

hk transliteration

मां दे॒वा द॑धिरे हव्य॒वाह॒मप॑म्लुक्तं ब॒हु कृ॒च्छ्रा चर॑न्तम् । अ॒ग्निर्वि॒द्वान्य॒ज्ञं न॑: कल्पयाति॒ पञ्च॑यामं त्रि॒वृतं॑ स॒प्तत॑न्तुम् ॥ मां देवा दधिरे हव्यवाहमपम्लुक्तं बहु कृच्छ्रा चरन्तम् । अग्निर्विद्वान्यज्ञं नः कल्पयाति पञ्चयामं त्रिवृतं सप्ततन्तुम् ॥

sanskrit

The gods have made me the bearer of oblations returning after departure, and passing many difficultplaces; (saying) this Agni is wise; he will accomplish the sacrifice for us, whether it be that of the five ways, the three kinds, or the seven threads.

english translation

mAM de॒vA da॑dhire havya॒vAha॒mapa॑mluktaM ba॒hu kR॒cchrA cara॑ntam | a॒gnirvi॒dvAnya॒jJaM na॑: kalpayAti॒ paJca॑yAmaM tri॒vRtaM॑ sa॒ptata॑ntum || mAM devA dadhire havyavAhamapamluktaM bahu kRcchrA carantam | agnirvidvAnyajJaM naH kalpayAti paJcayAmaM trivRtaM saptatantum ||

hk transliteration

आ वो॑ यक्ष्यमृत॒त्वं सु॒वीरं॒ यथा॑ वो देवा॒ वरि॑व॒: करा॑णि । आ बा॒ह्वोर्वज्र॒मिन्द्र॑स्य धेया॒मथे॒मा विश्वा॒: पृत॑ना जयाति ॥ आ वो यक्ष्यमृतत्वं सुवीरं यथा वो देवा वरिवः कराणि । आ बाह्वोर्वज्रमिन्द्रस्य धेयामथेमा विश्वाः पृतना जयाति ॥

sanskrit

Gods, I solicit of you immortality and excellent male offspring, that I may offer you adoration. I causeIndra to take the thunderbolt in his hands, wherewith he may overcome all these hostile hosts.

english translation

A vo॑ yakSyamRta॒tvaM su॒vIraM॒ yathA॑ vo devA॒ vari॑va॒: karA॑Ni | A bA॒hvorvajra॒mindra॑sya dheyA॒mathe॒mA vizvA॒: pRta॑nA jayAti || A vo yakSyamRtatvaM suvIraM yathA vo devA varivaH karANi | A bAhvorvajramindrasya dheyAmathemA vizvAH pRtanA jayAti ||

hk transliteration