Rig Veda

Progress:26.5%

अक्र॑न्दद॒ग्निः स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद्वी॒रुध॑: सम॒ञ्जन् । स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः ॥ अक्रन्ददग्निः स्तनयन्निव द्यौः क्षामा रेरिहद्वीरुधः समञ्जन् । सद्यो जज्ञानो वि हीमिद्धो अख्यदा रोदसी भानुना भात्यन्तः ॥

sanskrit

Agni cries aloud like the thundering heaven; he licks the earth burning the plural nts; as soon asgenerated, he contemplates this (conflagration); when kindled he blazes with his (own) radiance between heaven and earth.

english translation

akra॑ndada॒gniH sta॒naya॑nniva॒ dyauH kSAmA॒ reri॑hadvI॒rudha॑: sama॒Jjan | sa॒dyo ja॑jJA॒no vi hImi॒ddho akhya॒dA roda॑sI bhA॒nunA॑ bhAtya॒ntaH || akrandadagniH stanayanniva dyauH kSAmA rerihadvIrudhaH samaJjan | sadyo jajJAno vi hImiddho akhyadA rodasI bhAnunA bhAtyantaH ||

hk transliteration