Rig Veda

Progress:22.5%

यो नो॒ दास॒ आर्यो॑ वा पुरुष्टु॒तादे॑व इन्द्र यु॒धये॒ चिके॑तति । अ॒स्माभि॑ष्टे सु॒षहा॑: सन्तु॒ शत्र॑व॒स्त्वया॑ व॒यं तान्व॑नुयाम संग॒मे ॥ यो नो दास आर्यो वा पुरुष्टुतादेव इन्द्र युधये चिकेतति । अस्माभिष्टे सुषहाः सन्तु शत्रवस्त्वया वयं तान्वनुयाम संगमे ॥

sanskrit

Indra, the praised of many, may he who proposes to assail us, whether he be a dāsa, an ārya, or anenemy of the gods; through your aid may all (such) foes be easily overcome by us; through you may we destroy them in battle.

english translation

yo no॒ dAsa॒ Aryo॑ vA puruSTu॒tAde॑va indra yu॒dhaye॒ cike॑tati | a॒smAbhi॑STe su॒SahA॑: santu॒ zatra॑va॒stvayA॑ va॒yaM tAnva॑nuyAma saMga॒me || yo no dAsa Aryo vA puruSTutAdeva indra yudhaye ciketati | asmAbhiSTe suSahAH santu zatravastvayA vayaM tAnvanuyAma saMgame ||

hk transliteration