Rig Veda

Progress:0.6%

यद्वो॑ व॒यं प्र॑मि॒नाम॑ व्र॒तानि॑ वि॒दुषां॑ देवा॒ अवि॑दुष्टरासः । अ॒ग्निष्टद्विश्व॒मा पृ॑णाति वि॒द्वान्येभि॑र्दे॒वाँ ऋ॒तुभि॑: क॒ल्पया॑ति ॥ यद्वो वयं प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः । अग्निष्टद्विश्वमा पृणाति विद्वान्येभिर्देवाँ ऋतुभिः कल्पयाति ॥

sanskrit

O gods, when we who are most ignorant neglect the offices addressed to you who are wise, may thewise Agni complete the whole by (appointing) those seasons by which he regulates the worship of the gods.

english translation

yadvo॑ va॒yaM pra॑mi॒nAma॑ vra॒tAni॑ vi॒duSAM॑ devA॒ avi॑duSTarAsaH | a॒gniSTadvizva॒mA pR॑NAti vi॒dvAnyebhi॑rde॒vA~ R॒tubhi॑: ka॒lpayA॑ti || yadvo vayaM praminAma vratAni viduSAM devA aviduSTarAsaH | agniSTadvizvamA pRNAti vidvAnyebhirdevA~ RtubhiH kalpayAti ||

hk transliteration