Rig Veda

Progress:97.8%

श्रा॒तं म॑न्य॒ ऊध॑नि श्रा॒तम॒ग्नौ सुश्रा॑तं मन्ये॒ तदृ॒तं नवी॑यः । माध्यं॑दिनस्य॒ सव॑नस्य द॒ध्नः पिबे॑न्द्र वज्रिन्पुरुकृज्जुषा॒णः ॥ श्रातं मन्य ऊधनि श्रातमग्नौ सुश्रातं मन्ये तदृतं नवीयः । माध्यंदिनस्य सवनस्य दध्नः पिबेन्द्र वज्रिन्पुरुकृज्जुषाणः ॥

sanskrit

I consider (the oblation) as cooked in the udder (of the cow), I consider it cooked in the fire, I considerthis pure and fresh (oblation) well- cooked; Indra, wielder of the thunderbolt, doer of many deeds, drink well pleased of the curd of the noon-day sacrifice.

english translation

zrA॒taM ma॑nya॒ Udha॑ni zrA॒tama॒gnau suzrA॑taM manye॒ tadR॒taM navI॑yaH | mAdhyaM॑dinasya॒ sava॑nasya da॒dhnaH pibe॑ndra vajrinpurukRjjuSA॒NaH || zrAtaM manya Udhani zrAtamagnau suzrAtaM manye tadRtaM navIyaH | mAdhyaMdinasya savanasya dadhnaH pibendra vajrinpurukRjjuSANaH ||

hk transliteration