Rig Veda

Progress:97.7%

उत्ति॑ष्ठ॒ताव॑ पश्य॒तेन्द्र॑स्य भा॒गमृ॒त्विय॑म् । यदि॑ श्रा॒तो जु॒होत॑न॒ यद्यश्रा॑तो मम॒त्तन॑ ॥ उत्तिष्ठताव पश्यतेन्द्रस्य भागमृत्वियम् । यदि श्रातो जुहोतन यद्यश्रातो ममत्तन ॥

sanskrit

Rise up, look to the portion of Indra suitable to the season; if it be cooked, offer it; if uncooked, gratify him (by praise).

english translation

utti॑STha॒tAva॑ pazya॒tendra॑sya bhA॒gamR॒tviya॑m | yadi॑ zrA॒to ju॒hota॑na॒ yadyazrA॑to mama॒ttana॑ || uttiSThatAva pazyatendrasya bhAgamRtviyam | yadi zrAto juhotana yadyazrAto mamattana ||

hk transliteration

श्रा॒तं ह॒विरो ष्वि॑न्द्र॒ प्र या॑हि ज॒गाम॒ सूरो॒ अध्व॑नो॒ विम॑ध्यम् । परि॑ त्वासते नि॒धिभि॒: सखा॑यः कुल॒पा न व्रा॒जप॑तिं॒ चर॑न्तम् ॥ श्रातं हविरो ष्विन्द्र प्र याहि जगाम सूरो अध्वनो विमध्यम् । परि त्वासते निधिभिः सखायः कुलपा न व्राजपतिं चरन्तम् ॥

sanskrit

Go, Indra, quickly to the oblation which is cooked, the sun is advanced nearly to the middle of hisroad; your friends sit around you with their offerings as the protectors of a family (attend upon) the migrating lordof the mansion.

english translation

zrA॒taM ha॒viro Svi॑ndra॒ pra yA॑hi ja॒gAma॒ sUro॒ adhva॑no॒ vima॑dhyam | pari॑ tvAsate ni॒dhibhi॒: sakhA॑yaH kula॒pA na vrA॒japa॑tiM॒ cara॑ntam || zrAtaM haviro Svindra pra yAhi jagAma sUro adhvano vimadhyam | pari tvAsate nidhibhiH sakhAyaH kulapA na vrAjapatiM carantam ||

hk transliteration

श्रा॒तं म॑न्य॒ ऊध॑नि श्रा॒तम॒ग्नौ सुश्रा॑तं मन्ये॒ तदृ॒तं नवी॑यः । माध्यं॑दिनस्य॒ सव॑नस्य द॒ध्नः पिबे॑न्द्र वज्रिन्पुरुकृज्जुषा॒णः ॥ श्रातं मन्य ऊधनि श्रातमग्नौ सुश्रातं मन्ये तदृतं नवीयः । माध्यंदिनस्य सवनस्य दध्नः पिबेन्द्र वज्रिन्पुरुकृज्जुषाणः ॥

sanskrit

I consider (the oblation) as cooked in the udder (of the cow), I consider it cooked in the fire, I considerthis pure and fresh (oblation) well- cooked; Indra, wielder of the thunderbolt, doer of many deeds, drink well pleased of the curd of the noon-day sacrifice.

english translation

zrA॒taM ma॑nya॒ Udha॑ni zrA॒tama॒gnau suzrA॑taM manye॒ tadR॒taM navI॑yaH | mAdhyaM॑dinasya॒ sava॑nasya da॒dhnaH pibe॑ndra vajrinpurukRjjuSA॒NaH || zrAtaM manya Udhani zrAtamagnau suzrAtaM manye tadRtaM navIyaH | mAdhyaMdinasya savanasya dadhnaH pibendra vajrinpurukRjjuSANaH ||

hk transliteration