Rig Veda

Progress:96.6%

अ॒भी॒व॒र्तेन॑ ह॒विषा॒ येनेन्द्रो॑ अभिवावृ॒ते । तेना॒स्मान्ब्र॑ह्मणस्पते॒ऽभि रा॒ष्ट्राय॑ वर्तय ॥ अभीवर्तेन हविषा येनेन्द्रो अभिवावृते । तेनास्मान्ब्रह्मणस्पतेऽभि राष्ट्राय वर्तय ॥

sanskrit

By the abhivarta oblation, whereby Indra has conquered (everything), do you, O Brahmaṇaspati, bringname is suggested by the repetition of the derivatives of abhivṛti.

english translation

a॒bhI॒va॒rtena॑ ha॒viSA॒ yenendro॑ abhivAvR॒te | tenA॒smAnbra॑hmaNaspate॒'bhi rA॒STrAya॑ vartaya || abhIvartena haviSA yenendro abhivAvRte | tenAsmAnbrahmaNaspate'bhi rASTrAya vartaya ||

hk transliteration

अ॒भि॒वृत्य॑ स॒पत्ना॑न॒भि या नो॒ अरा॑तयः । अ॒भि पृ॑त॒न्यन्तं॑ तिष्ठा॒भि यो न॑ इर॒स्यति॑ ॥ अभिवृत्य सपत्नानभि या नो अरातयः । अभि पृतन्यन्तं तिष्ठाभि यो न इरस्यति ॥

sanskrit

Having overcome our rivals, and those who are our enemies, do you attack him who assails us, and him who behaves insolently towards us.

english translation

a॒bhi॒vRtya॑ sa॒patnA॑na॒bhi yA no॒ arA॑tayaH | a॒bhi pR॑ta॒nyantaM॑ tiSThA॒bhi yo na॑ ira॒syati॑ || abhivRtya sapatnAnabhi yA no arAtayaH | abhi pRtanyantaM tiSThAbhi yo na irasyati ||

hk transliteration

अ॒भि त्वा॑ दे॒वः स॑वि॒ताभि सोमो॑ अवीवृतत् । अ॒भि त्वा॒ विश्वा॑ भू॒तान्य॑भीव॒र्तो यथास॑सि ॥ अभि त्वा देवः सविताभि सोमो अवीवृतत् । अभि त्वा विश्वा भूतान्यभीवर्तो यथाससि ॥

sanskrit

May te divine Savitā, may Soma establish you, (rājā), may all beings establish you, so that you may be supreme.

english translation

a॒bhi tvA॑ de॒vaH sa॑vi॒tAbhi somo॑ avIvRtat | a॒bhi tvA॒ vizvA॑ bhU॒tAnya॑bhIva॒rto yathAsa॑si || abhi tvA devaH savitAbhi somo avIvRtat | abhi tvA vizvA bhUtAnyabhIvarto yathAsasi ||

hk transliteration

येनेन्द्रो॑ ह॒विषा॑ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः । इ॒दं तद॑क्रि देवा असप॒त्नः किला॑भुवम् ॥ येनेन्द्रो हविषा कृत्व्यभवद्द्युम्न्युत्तमः । इदं तदक्रि देवा असपत्नः किलाभुवम् ॥

sanskrit

That oblation whereby Indra became heroic, renowned and eminent, I have offered, O gods, (to you),may I become freed from my rivals.

english translation

yenendro॑ ha॒viSA॑ kR॒tvyabha॑vaddyu॒mnyu॑tta॒maH | i॒daM tada॑kri devA asapa॒tnaH kilA॑bhuvam || yenendro haviSA kRtvyabhavaddyumnyuttamaH | idaM tadakri devA asapatnaH kilAbhuvam ||

hk transliteration

अ॒स॒प॒त्नः स॑पत्न॒हाभिरा॑ष्ट्रो विषास॒हिः । यथा॒हमे॑षां भू॒तानां॑ वि॒राजा॑नि॒ जन॑स्य च ॥ असपत्नः सपत्नहाभिराष्ट्रो विषासहिः । यथाहमेषां भूतानां विराजानि जनस्य च ॥

sanskrit

May I become without a rival, the destroyer of my rivals, obtaining the sovereignty, overcoming (myfoes) so that I may reign over these beings and over my people.

english translation

a॒sa॒pa॒tnaH sa॑patna॒hAbhirA॑STro viSAsa॒hiH | yathA॒hame॑SAM bhU॒tAnAM॑ vi॒rAjA॑ni॒ jana॑sya ca || asapatnaH sapatnahAbhirASTro viSAsahiH | yathAhameSAM bhUtAnAM virAjAni janasya ca ||

hk transliteration