Rig Veda

Progress:92.9%

अनु॑स्पष्टो भवत्ये॒षो अ॑स्य॒ यो अ॑स्मै रे॒वान्न सु॒नोति॒ सोम॑म् । निर॑र॒त्नौ म॒घवा॒ तं द॑धाति ब्रह्म॒द्विषो॑ ह॒न्त्यना॑नुदिष्टः ॥ अनुस्पष्टो भवत्येषो अस्य यो अस्मै रेवान्न सुनोति सोमम् । निररत्नौ मघवा तं दधाति ब्रह्मद्विषो हन्त्यनानुदिष्टः ॥

sanskrit

He is mindful of him who, as a rich man, offers Soma to him; possessed of riches (Indra) holds him inhis hand, and unsolicited destroys (his enemies) who hate the Brāhmaṇa.

english translation

anu॑spaSTo bhavatye॒So a॑sya॒ yo a॑smai re॒vAnna su॒noti॒ soma॑m | nira॑ra॒tnau ma॒ghavA॒ taM da॑dhAti brahma॒dviSo॑ ha॒ntyanA॑nudiSTaH || anuspaSTo bhavatyeSo asya yo asmai revAnna sunoti somam | niraratnau maghavA taM dadhAti brahmadviSo hantyanAnudiSTaH ||

hk transliteration