Rig Veda

Progress:91.4%

अ॒दो यद्दारु॒ प्लव॑ते॒ सिन्धो॑: पा॒रे अ॑पूरु॒षम् । तदा र॑भस्व दुर्हणो॒ तेन॑ गच्छ परस्त॒रम् ॥ अदो यद्दारु प्लवते सिन्धोः पारे अपूरुषम् । तदा रभस्व दुर्हणो तेन गच्छ परस्तरम् ॥

sanskrit

The wood which floats be the sea-shore far off, remote from man, seize that, (O goddess), hard todestroy, and there with go to a distant shore.

english translation

a॒do yaddAru॒ plava॑te॒ sindho॑: pA॒re a॑pUru॒Sam | tadA ra॑bhasva durhaNo॒ tena॑ gaccha parasta॒ram || ado yaddAru plavate sindhoH pAre apUruSam | tadA rabhasva durhaNo tena gaccha parastaram ||

hk transliteration