Rig Veda

Progress:6.9%

उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तर॑: सो॒म्यास॑: । असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो॑ऽवन्तु पि॒तरो॒ हवे॑षु ॥ उदीरतामवर उत्परास उन्मध्यमाः पितरः सोम्यासः । असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु ॥

sanskrit

Let the lower, the upper, the intermediate Pitṛs, rise up, accepting the Soma libation; may thoseprogenitors who, unlike wolves, acknowledging our offerings, have come to preserve our lives, protect us uponour invocations.

english translation

udI॑ratA॒mava॑ra॒ utparA॑sa॒ unma॑dhya॒mAH pi॒tara॑: so॒myAsa॑: | asuM॒ ya I॒yura॑vR॒kA R॑ta॒jJAste no॑'vantu pi॒taro॒ have॑Su || udIratAmavara utparAsa unmadhyamAH pitaraH somyAsaH | asuM ya IyuravRkA RtajJAste no'vantu pitaro haveSu ||

hk transliteration

इ॒दं पि॒तृभ्यो॒ नमो॑ अस्त्व॒द्य ये पूर्वा॑सो॒ य उप॑रास ई॒युः । ये पार्थि॑वे॒ रज॒स्या निष॑त्ता॒ ये वा॑ नू॒नं सु॑वृ॒जना॑सु वि॒क्षु ॥ इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो य उपरास ईयुः । ये पार्थिवे रजस्या निषत्ता ये वा नूनं सुवृजनासु विक्षु ॥

sanskrit

Let this our adoration be today addressed to those Pitṛs our predecessors, to those our successors,who have departed (to the world of the manes); to those who are seated in the terrestrial sphere, to those whoare present among opulent people.

english translation

i॒daM pi॒tRbhyo॒ namo॑ astva॒dya ye pUrvA॑so॒ ya upa॑rAsa I॒yuH | ye pArthi॑ve॒ raja॒syA niSa॑ttA॒ ye vA॑ nU॒naM su॑vR॒janA॑su vi॒kSu || idaM pitRbhyo namo astvadya ye pUrvAso ya uparAsa IyuH | ye pArthive rajasyA niSattA ye vA nUnaM suvRjanAsu vikSu ||

hk transliteration

आहं पि॒तॄन्त्सु॑वि॒दत्राँ॑ अवित्सि॒ नपा॑तं च वि॒क्रम॑णं च॒ विष्णो॑: । ब॒र्हि॒षदो॒ ये स्व॒धया॑ सु॒तस्य॒ भज॑न्त पि॒त्वस्त इ॒हाग॑मिष्ठाः ॥ आहं पितॄन्त्सुविदत्राँ अवित्सि नपातं च विक्रमणं च विष्णोः । बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त इहागमिष्ठाः ॥

sanskrit

I have brought to my presence the Pitṛs who are well cognizant (of my worship), the infallibility, andfood of the effused (Soma) with the sacrificial cake.

english translation

AhaM pi॒tRRntsu॑vi॒datrA~॑ avitsi॒ napA॑taM ca vi॒krama॑NaM ca॒ viSNo॑: | ba॒rhi॒Sado॒ ye sva॒dhayA॑ su॒tasya॒ bhaja॑nta pi॒tvasta i॒hAga॑miSThAH || AhaM pitRRntsuvidatrA~ avitsi napAtaM ca vikramaNaM ca viSNoH | barhiSado ye svadhayA sutasya bhajanta pitvasta ihAgamiSThAH ||

hk transliteration

बर्हि॑षदः पितर ऊ॒त्य१॒॑र्वागि॒मा वो॑ ह॒व्या च॑कृमा जु॒षध्व॑म् । त आ ग॒ताव॑सा॒ शंत॑मे॒नाथा॑ न॒: शं योर॑र॒पो द॑धात ॥ बर्हिषदः पितर ऊत्यर्वागिमा वो हव्या चकृमा जुषध्वम् । त आ गतावसा शंतमेनाथा नः शं योररपो दधात ॥

sanskrit

Pitṛs, Barhiṣads, protect (us who are) in your presence; we have made these oblations for you,accept them; come with your most felicitous protection, and bestow upon us health and happiness; and pardon from sin.

english translation

barhi॑SadaH pitara U॒tya1॒॑rvAgi॒mA vo॑ ha॒vyA ca॑kRmA ju॒Sadhva॑m | ta A ga॒tAva॑sA॒ zaMta॑me॒nAthA॑ na॒: zaM yora॑ra॒po da॑dhAta || barhiSadaH pitara UtyarvAgimA vo havyA cakRmA juSadhvam | ta A gatAvasA zaMtamenAthA naH zaM yorarapo dadhAta ||

hk transliteration

उप॑हूताः पि॒तर॑: सो॒म्यासो॑ बर्हि॒ष्ये॑षु नि॒धिषु॑ प्रि॒येषु॑ । त आ ग॑मन्तु॒ त इ॒ह श्रु॑व॒न्त्वधि॑ ब्रुवन्तु॒ ते॑ऽवन्त्व॒स्मान् ॥ उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु । त आ गमन्तु त इह श्रुवन्त्वधि ब्रुवन्तु तेऽवन्त्वस्मान् ॥

sanskrit

May the Pitṛs who are entitled to the Soma come, when invoked by us, to the agreeable treasuresconnected with the sacred grass; let them here listen (to our praises), let them speak (their approbation in reply);let them protect us.

english translation

upa॑hUtAH pi॒tara॑: so॒myAso॑ barhi॒Sye॑Su ni॒dhiSu॑ pri॒yeSu॑ | ta A ga॑mantu॒ ta i॒ha zru॑va॒ntvadhi॑ bruvantu॒ te॑'vantva॒smAn || upahUtAH pitaraH somyAso barhiSyeSu nidhiSu priyeSu | ta A gamantu ta iha zruvantvadhi bruvantu te'vantvasmAn ||

hk transliteration