Rig Veda

Progress:89.7%

गाव॑ इव॒ ग्रामं॒ यूयु॑धिरि॒वाश्वा॑न्वा॒श्रेव॑ व॒त्सं सु॒मना॒ दुहा॑ना । पति॑रिव जा॒याम॒भि नो॒ न्ये॑तु ध॒र्ता दि॒वः स॑वि॒ता वि॒श्ववा॑रः ॥ गाव इव ग्रामं यूयुधिरिवाश्वान्वाश्रेव वत्सं सुमना दुहाना । पतिरिव जायामभि नो न्येतु धर्ता दिवः सविता विश्ववारः ॥

sanskrit

As cattle hasten to the village, as the warrior to his horses, as affectionate milk-giving cows to the calf,as a husband to his wife, so may Savitā, the upholder of the sky, the desired of all, hasten to us.

english translation

gAva॑ iva॒ grAmaM॒ yUyu॑dhiri॒vAzvA॑nvA॒zreva॑ va॒tsaM su॒manA॒ duhA॑nA | pati॑riva jA॒yAma॒bhi no॒ nye॑tu dha॒rtA di॒vaH sa॑vi॒tA vi॒zvavA॑raH || gAva iva grAmaM yUyudhirivAzvAnvAzreva vatsaM sumanA duhAnA | patiriva jAyAmabhi no nyetu dhartA divaH savitA vizvavAraH ||

hk transliteration