Rig Veda

Progress:89.6%

स॒वि॒ता य॒न्त्रैः पृ॑थि॒वीम॑रम्णादस्कम्भ॒ने स॑वि॒ता द्याम॑दृंहत् । अश्व॑मिवाधुक्ष॒द्धुनि॑म॒न्तरि॑क्षम॒तूर्ते॑ ब॒द्धं स॑वि॒ता स॑मु॒द्रम् ॥ सविता यन्त्रैः पृथिवीमरम्णादस्कम्भने सविता द्यामदृंहत् । अश्वमिवाधुक्षद्धुनिमन्तरिक्षमतूर्ते बद्धं सविता समुद्रम् ॥

sanskrit

Savitā has fixed the earth with fetters; Savitā has made the heaven firm in a plural ce where there wasno support; Savitā has milked the cloud of the firmament bound to the indestructible (ether) like a trembling horse.

english translation

sa॒vi॒tA ya॒ntraiH pR॑thi॒vIma॑ramNAdaskambha॒ne sa॑vi॒tA dyAma॑dRMhat | azva॑mivAdhukSa॒ddhuni॑ma॒ntari॑kSama॒tUrte॑ ba॒ddhaM sa॑vi॒tA sa॑mu॒dram || savitA yantraiH pRthivImaramNAdaskambhane savitA dyAmadRMhat | azvamivAdhukSaddhunimantarikSamatUrte baddhaM savitA samudram ||

hk transliteration

यत्रा॑ समु॒द्रः स्क॑भि॒तो व्यौन॒दपां॑ नपात्सवि॒ता तस्य॑ वेद । अतो॒ भूरत॑ आ॒ उत्थि॑तं॒ रजोऽतो॒ द्यावा॑पृथि॒वी अ॑प्रथेताम् ॥ यत्रा समुद्रः स्कभितो व्यौनदपां नपात्सविता तस्य वेद । अतो भूरत आ उत्थितं रजोऽतो द्यावापृथिवी अप्रथेताम् ॥

sanskrit

Where the cloud thus arrested shed moisture (on the earth) Savitā, O grandson of the waters, knew that (place); from thence proceeded the earth, thence arose the firmament, thence the heaven and earth werespread out.

english translation

yatrA॑ samu॒draH ska॑bhi॒to vyauna॒dapAM॑ napAtsavi॒tA tasya॑ veda | ato॒ bhUrata॑ A॒ utthi॑taM॒ rajo'to॒ dyAvA॑pRthi॒vI a॑prathetAm || yatrA samudraH skabhito vyaunadapAM napAtsavitA tasya veda | ato bhUrata A utthitaM rajo'to dyAvApRthivI aprathetAm ||

hk transliteration

प॒श्चेदम॒न्यद॑भव॒द्यज॑त्र॒मम॑र्त्यस्य॒ भुव॑नस्य भू॒ना । सु॒प॒र्णो अ॒ङ्ग स॑वि॒तुर्ग॒रुत्मा॒न्पूर्वो॑ जा॒तः स उ॑ अ॒स्यानु॒ धर्म॑ ॥ पश्चेदमन्यदभवद्यजत्रममर्त्यस्य भुवनस्य भूना । सुपर्णो अङ्ग सवितुर्गरुत्मान्पूर्वो जातः स उ अस्यानु धर्म ॥

sanskrit

Afterwards arose this other adorable (deity), together with the host of the immortal world, thebrightwinged Garutmat, born before Savitā obeyed his law.

english translation

pa॒zcedama॒nyada॑bhava॒dyaja॑tra॒mama॑rtyasya॒ bhuva॑nasya bhU॒nA | su॒pa॒rNo a॒Gga sa॑vi॒turga॒rutmA॒npUrvo॑ jA॒taH sa u॑ a॒syAnu॒ dharma॑ || pazcedamanyadabhavadyajatramamartyasya bhuvanasya bhUnA | suparNo aGga saviturgarutmAnpUrvo jAtaH sa u asyAnu dharma ||

hk transliteration

गाव॑ इव॒ ग्रामं॒ यूयु॑धिरि॒वाश्वा॑न्वा॒श्रेव॑ व॒त्सं सु॒मना॒ दुहा॑ना । पति॑रिव जा॒याम॒भि नो॒ न्ये॑तु ध॒र्ता दि॒वः स॑वि॒ता वि॒श्ववा॑रः ॥ गाव इव ग्रामं यूयुधिरिवाश्वान्वाश्रेव वत्सं सुमना दुहाना । पतिरिव जायामभि नो न्येतु धर्ता दिवः सविता विश्ववारः ॥

sanskrit

As cattle hasten to the village, as the warrior to his horses, as affectionate milk-giving cows to the calf,as a husband to his wife, so may Savitā, the upholder of the sky, the desired of all, hasten to us.

english translation

gAva॑ iva॒ grAmaM॒ yUyu॑dhiri॒vAzvA॑nvA॒zreva॑ va॒tsaM su॒manA॒ duhA॑nA | pati॑riva jA॒yAma॒bhi no॒ nye॑tu dha॒rtA di॒vaH sa॑vi॒tA vi॒zvavA॑raH || gAva iva grAmaM yUyudhirivAzvAnvAzreva vatsaM sumanA duhAnA | patiriva jAyAmabhi no nyetu dhartA divaH savitA vizvavAraH ||

hk transliteration

हिर॑ण्यस्तूपः सवित॒र्यथा॑ त्वाङ्गिर॒सो जु॒ह्वे वाजे॑ अ॒स्मिन् । ए॒वा त्वार्च॒न्नव॑से॒ वन्द॑मान॒: सोम॑स्येवां॒शुं प्रति॑ जागरा॒हम् ॥ हिरण्यस्तूपः सवितर्यथा त्वाङ्गिरसो जुह्वे वाजे अस्मिन् । एवा त्वार्चन्नवसे वन्दमानः सोमस्येवांशुं प्रति जागराहम् ॥

sanskrit

As Hiraṇyastūpa, the Aṅgirasa, summoned you to this food, so I, praising you for your protection,watch before you as (worshippers) watch before the filament of the Soma.

english translation

hira॑NyastUpaH savita॒ryathA॑ tvAGgira॒so ju॒hve vAje॑ a॒smin | e॒vA tvArca॒nnava॑se॒ vanda॑mAna॒: soma॑syevAM॒zuM prati॑ jAgarA॒ham || hiraNyastUpaH savitaryathA tvAGgiraso juhve vAje asmin | evA tvArcannavase vandamAnaH somasyevAMzuM prati jAgarAham ||

hk transliteration