Rig Veda

Progress:89.6%

यत्रा॑ समु॒द्रः स्क॑भि॒तो व्यौन॒दपां॑ नपात्सवि॒ता तस्य॑ वेद । अतो॒ भूरत॑ आ॒ उत्थि॑तं॒ रजोऽतो॒ द्यावा॑पृथि॒वी अ॑प्रथेताम् ॥ यत्रा समुद्रः स्कभितो व्यौनदपां नपात्सविता तस्य वेद । अतो भूरत आ उत्थितं रजोऽतो द्यावापृथिवी अप्रथेताम् ॥

sanskrit

Where the cloud thus arrested shed moisture (on the earth) Savitā, O grandson of the waters, knew that (place); from thence proceeded the earth, thence arose the firmament, thence the heaven and earth werespread out.

english translation

yatrA॑ samu॒draH ska॑bhi॒to vyauna॒dapAM॑ napAtsavi॒tA tasya॑ veda | ato॒ bhUrata॑ A॒ utthi॑taM॒ rajo'to॒ dyAvA॑pRthi॒vI a॑prathetAm || yatrA samudraH skabhito vyaunadapAM napAtsavitA tasya veda | ato bhUrata A utthitaM rajo'to dyAvApRthivI aprathetAm ||

hk transliteration