Rig Veda

Progress:6.6%

यौ ते॒ श्वानौ॑ यम रक्षि॒तारौ॑ चतुर॒क्षौ प॑थि॒रक्षी॑ नृ॒चक्ष॑सौ । ताभ्या॑मेनं॒ परि॑ देहि राजन्त्स्व॒स्ति चा॑स्मा अनमी॒वं च॑ धेहि ॥ यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिरक्षी नृचक्षसौ । ताभ्यामेनं परि देहि राजन्त्स्वस्ति चास्मा अनमीवं च धेहि ॥

sanskrit

Entrust him, O king, to your two dogs, which are your protectors, Yama, the four-eyed guardians of theroad, renowned by men, and grant him prosperity and health.

english translation

yau te॒ zvAnau॑ yama rakSi॒tArau॑ catura॒kSau pa॑thi॒rakSI॑ nR॒cakSa॑sau | tAbhyA॑menaM॒ pari॑ dehi rAjantsva॒sti cA॑smA anamI॒vaM ca॑ dhehi || yau te zvAnau yama rakSitArau caturakSau pathirakSI nRcakSasau | tAbhyAmenaM pari dehi rAjantsvasti cAsmA anamIvaM ca dhehi ||

hk transliteration

उ॒रू॒ण॒साव॑सु॒तृपा॑ उदुम्ब॒लौ य॒मस्य॑ दू॒तौ च॑रतो॒ जनाँ॒ अनु॑ । ताव॒स्मभ्यं॑ दृ॒शये॒ सूर्या॑य॒ पुन॑र्दाता॒मसु॑म॒द्येह भ॒द्रम् ॥ उरूणसावसुतृपा उदुम्बलौ यमस्य दूतौ चरतो जनाँ अनु । तावस्मभ्यं दृशये सूर्याय पुनर्दातामसुमद्येह भद्रम् ॥

sanskrit

The messengers of Yama, broad-nosed, and of exceeding strength, and satiating themselves with thelife (of mortals), hunt mankind; may they allow us this day a prosperous existence here, that we may look upon the sun.

english translation

u॒rU॒Na॒sAva॑su॒tRpA॑ udumba॒lau ya॒masya॑ dU॒tau ca॑rato॒ janA~॒ anu॑ | tAva॒smabhyaM॑ dR॒zaye॒ sUryA॑ya॒ puna॑rdAtA॒masu॑ma॒dyeha bha॒dram || urUNasAvasutRpA udumbalau yamasya dUtau carato janA~ anu | tAvasmabhyaM dRzaye sUryAya punardAtAmasumadyeha bhadram ||

hk transliteration

य॒माय॒ सोमं॑ सुनुत य॒माय॑ जुहुता ह॒विः । य॒मं ह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू॑तो॒ अरं॑कृतः ॥ यमाय सोमं सुनुत यमाय जुहुता हविः । यमं ह यज्ञो गच्छत्यग्निदूतो अरंकृतः ॥

sanskrit

Pour out the Soma for Yama; to Yama offer the oblation, the decorated sacrifice of which Agni is the messenger proceeds to Yama.

english translation

ya॒mAya॒ somaM॑ sunuta ya॒mAya॑ juhutA ha॒viH | ya॒maM ha॑ ya॒jJo ga॑cchatya॒gnidU॑to॒ araM॑kRtaH || yamAya somaM sunuta yamAya juhutA haviH | yamaM ha yajJo gacchatyagnidUto araMkRtaH ||

hk transliteration

य॒माय॑ घृ॒तव॑द्ध॒विर्जु॒होत॒ प्र च॑ तिष्ठत । स नो॑ दे॒वेष्वा य॑मद्दी॒र्घमायु॒: प्र जी॒वसे॑ ॥ यमाय घृतवद्धविर्जुहोत प्र च तिष्ठत । स नो देवेष्वा यमद्दीर्घमायुः प्र जीवसे ॥

sanskrit

Offer the oblation of clarified butter to Yama, and stand near (to the altar); it is he who among the gods gives us a long life to live.

english translation

ya॒mAya॑ ghR॒tava॑ddha॒virju॒hota॒ pra ca॑ tiSThata | sa no॑ de॒veSvA ya॑maddI॒rghamAyu॒: pra jI॒vase॑ || yamAya ghRtavaddhavirjuhota pra ca tiSThata | sa no deveSvA yamaddIrghamAyuH pra jIvase ||

hk transliteration

य॒माय॒ मधु॑मत्तमं॒ राज्ञे॑ ह॒व्यं जु॑होतन । इ॒दं नम॒ ऋषि॑भ्यः पूर्व॒जेभ्य॒: पूर्वे॑भ्यः पथि॒कृद्भ्य॑: ॥ यमाय मधुमत्तमं राज्ञे हव्यं जुहोतन । इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः ॥

sanskrit

Offer to the royal Yama this most sweet oblation; (let) this our adoration (be addressed) to the ancientsages, the first followers of (virtuous) paths.

english translation

ya॒mAya॒ madhu॑mattamaM॒ rAjJe॑ ha॒vyaM ju॑hotana | i॒daM nama॒ RSi॑bhyaH pUrva॒jebhya॒: pUrve॑bhyaH pathi॒kRdbhya॑: || yamAya madhumattamaM rAjJe havyaM juhotana | idaM nama RSibhyaH pUrvajebhyaH pUrvebhyaH pathikRdbhyaH ||

hk transliteration