Rig Veda

Progress:83.1%

कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ । इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नमो॑वृक्तिं॒ न ज॒ग्मुः ॥ कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनुपूर्वं वियूय । इहेहैषां कृणुहि भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥

sanskrit

As the growers of barley often cut the barley, separating it uin due order, so do you, (O Indra), bestowhere and there nourishment upon those who have not neglected the performance of the sacrifice.

english translation

ku॒vida॒Gga yava॑manto॒ yavaM॑ ci॒dyathA॒ dAntya॑nupU॒rvaM vi॒yUya॑ | i॒hehai॑SAM kRNuhi॒ bhoja॑nAni॒ ye ba॒rhiSo॒ namo॑vRktiM॒ na ja॒gmuH || kuvidaGga yavamanto yavaM cidyathA dAntyanupUrvaM viyUya | ihehaiSAM kRNuhi bhojanAni ye barhiSo namovRktiM na jagmuH ||

hk transliteration