Rig Veda

Progress:82.4%

काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॒ मन॑सो॒ रेत॑: प्रथ॒मं यदासी॑त् । स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन्हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा ॥ कामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमं यदासीत् । सतो बन्धुमसति निरविन्दन्हृदि प्रतीष्या कवयो मनीषा ॥

sanskrit

In the beginning there was desire, which was the first seed of mind; sages having meditated in theirhearts have discovered by their wisdom the connexion of the existent with te non-existent.

english translation

kAma॒stadagre॒ sama॑varta॒tAdhi॒ mana॑so॒ reta॑: pratha॒maM yadAsI॑t | sa॒to bandhu॒masa॑ti॒ nira॑vindanhR॒di pra॒tISyA॑ ka॒vayo॑ manI॒SA || kAmastadagre samavartatAdhi manaso retaH prathamaM yadAsIt | sato bandhumasati niravindanhRdi pratISyA kavayo manISA ||

hk transliteration