Rig Veda

Progress:78.4%

य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः । यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥

sanskrit

(To him) who is the giver of soul, the giver of strength, whose commands all (beings), even the godsobey, whose shadow is immortality, whose (shadow) is death-- let us offer worship with an oblation to the divine Ka.

english translation

ya A॑tma॒dA ba॑la॒dA yasya॒ vizva॑ u॒pAsa॑te pra॒ziSaM॒ yasya॑ de॒vAH | yasya॑ chA॒yAmRtaM॒ yasya॑ mR॒tyuH kasmai॑ de॒vAya॑ ha॒viSA॑ vidhema || ya AtmadA baladA yasya vizva upAsate praziSaM yasya devAH | yasya chAyAmRtaM yasya mRtyuH kasmai devAya haviSA vidhema ||

hk transliteration