Rig Veda

Progress:78.3%

हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् । स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥

sanskrit

Hiraṇyagarbha was present at the beginning; when born, he was the sole lord of created beings; heupheld this earth and heaven-- let us offer worship with an oblation to the divine Ka.

english translation

hi॒ra॒Nya॒ga॒rbhaH sama॑varta॒tAgre॑ bhU॒tasya॑ jA॒taH pati॒reka॑ AsIt | sa dA॑dhAra pRthi॒vIM dyAmu॒temAM kasmai॑ de॒vAya॑ ha॒viSA॑ vidhema || hiraNyagarbhaH samavartatAgre bhUtasya jAtaH patireka AsIt | sa dAdhAra pRthivIM dyAmutemAM kasmai devAya haviSA vidhema ||

hk transliteration