Rig Veda

Progress:5.2%

द्यावा॑ ह॒ क्षामा॑ प्रथ॒मे ऋ॒तेना॑भिश्रा॒वे भ॑वतः सत्य॒वाचा॑ । दे॒वो यन्मर्ता॑न्य॒जथा॑य कृ॒ण्वन्त्सीद॒द्धोता॑ प्र॒त्यङ्स्वमसुं॒ यन् ॥ द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतः सत्यवाचा । देवो यन्मर्तान्यजथाय कृण्वन्त्सीदद्धोता प्रत्यङ्स्वमसुं यन् ॥

sanskrit

Heaven and earth, declarers of truth, principal (of things), be present at the invocation, associatedwith the rite, when the divine (Agni), exciting mortals to sacrifice, sits down in their presence as the invoker (ofthe gods) putting forth his flame.

english translation

dyAvA॑ ha॒ kSAmA॑ pratha॒me R॒tenA॑bhizrA॒ve bha॑vataH satya॒vAcA॑ | de॒vo yanmartA॑nya॒jathA॑ya kR॒NvantsIda॒ddhotA॑ pra॒tyaGsvamasuM॒ yan || dyAvA ha kSAmA prathame RtenAbhizrAve bhavataH satyavAcA | devo yanmartAnyajathAya kRNvantsIdaddhotA pratyaGsvamasuM yan ||

hk transliteration