Rig Veda

Progress:76.9%

तं म॑र्ता॒ अम॑र्त्यं घृ॒तेना॒ग्निं स॑पर्यत । अदा॑भ्यं गृ॒हप॑तिम् ॥ तं मर्ता अमर्त्यं घृतेनाग्निं सपर्यत । अदाभ्यं गृहपतिम् ॥

sanskrit

Mortals, worship with ghī the immortal Agni, the indestructible, the master of the mansion.

english translation

taM ma॑rtA॒ ama॑rtyaM ghR॒tenA॒gniM sa॑paryata | adA॑bhyaM gR॒hapa॑tim || taM martA amartyaM ghRtenAgniM saparyata | adAbhyaM gRhapatim ||

hk transliteration

अदा॑भ्येन शो॒चिषाग्ने॒ रक्ष॒स्त्वं द॑ह । गो॒पा ऋ॒तस्य॑ दीदिहि ॥ अदाभ्येन शोचिषाग्ने रक्षस्त्वं दह । गोपा ऋतस्य दीदिहि ॥

sanskrit

With your indestructible flame, Agni, do you consume the Rākṣasas; shine, the defender of the sacrifice.

english translation

adA॑bhyena zo॒ciSAgne॒ rakSa॒stvaM da॑ha | go॒pA R॒tasya॑ dIdihi || adAbhyena zociSAgne rakSastvaM daha | gopA Rtasya dIdihi ||

hk transliteration

स त्वम॑ग्ने॒ प्रती॑केन॒ प्रत्यो॑ष यातुधा॒न्य॑: । उ॒रु॒क्षये॑षु॒ दीद्य॑त् ॥ स त्वमग्ने प्रतीकेन प्रत्योष यातुधान्यः । उरुक्षयेषु दीद्यत् ॥

sanskrit

Do you, Agni, with your brightness, consume the feminine le fiends, shining in your outspread dwelllingṣ urukṣayaḥ = occupying many mansions, i.e. the yajamānas.

english translation

sa tvama॑gne॒ pratI॑kena॒ pratyo॑Sa yAtudhA॒nya॑: | u॒ru॒kSaye॑Su॒ dIdya॑t || sa tvamagne pratIkena pratyoSa yAtudhAnyaH | urukSayeSu dIdyat ||

hk transliteration

तं त्वा॑ गी॒र्भिरु॑रु॒क्षया॑ हव्य॒वाहं॒ समी॑धिरे । यजि॑ष्ठं॒ मानु॑षे॒ जने॑ ॥ तं त्वा गीर्भिरुरुक्षया हव्यवाहं समीधिरे । यजिष्ठं मानुषे जने ॥

sanskrit

The masters of many mansions have, by their praises, kindled you, Agni, the bearer of oblations, whoare most adorable among human beings.

english translation

taM tvA॑ gI॒rbhiru॑ru॒kSayA॑ havya॒vAhaM॒ samI॑dhire | yaji॑SThaM॒ mAnu॑Se॒ jane॑ || taM tvA gIrbhirurukSayA havyavAhaM samIdhire | yajiSThaM mAnuSe jane ||

hk transliteration