Rig Veda

Progress:69.4%

अधि॒ यस्त॒स्थौ केश॑वन्ता॒ व्यच॑स्वन्ता॒ न पु॒ष्ट्यै । व॒नोति॒ शिप्रा॑भ्यां शि॒प्रिणी॑वान् ॥ अधि यस्तस्थौ केशवन्ता व्यचस्वन्ता न पुष्ट्यै । वनोति शिप्राभ्यां शिप्रिणीवान् ॥

sanskrit

He who has mounted the two long-maned and all pervading steeds for the nourishment (of thesacrificer) asks (for the Soma) with his two jaws, possessing mighty jaws.

english translation

adhi॒ yasta॒sthau keza॑vantA॒ vyaca॑svantA॒ na pu॒STyai | va॒noti॒ ziprA॑bhyAM zi॒priNI॑vAn || adhi yastasthau kezavantA vyacasvantA na puSTyai | vanoti ziprAbhyAM zipriNIvAn ||

hk transliteration