Rig Veda

Progress:54.2%

वैश्वा॑नर॒ तव॒ तत्स॒त्यम॑स्त्व॒स्मान्रायो॑ म॒घवा॑नः सचन्ताम् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥ वैश्वानर तव तत्सत्यमस्त्वस्मान्रायो मघवानः सचन्ताम् । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

sanskrit

Vaiśvānara, may this (your adoration be attended) by real (fruit); may precious treasure wait uon us, and may Mitra, Varuṇa, Aditi--ocean, earth, and heaven, preserve them to us.

english translation

vaizvA॑nara॒ tava॒ tatsa॒tyama॑stva॒smAnrAyo॑ ma॒ghavA॑naH sacantAm | tanno॑ mi॒tro varu॑No mAmahantA॒madi॑ti॒: sindhu॑: pRthi॒vI u॒ta dyauH || vaizvAnara tava tatsatyamastvasmAnrAyo maghavAnaH sacantAm | tanno mitro varuNo mAmahantAmaditiH sindhuH pRthivI uta dyauH ||

hk transliteration