Rig Veda

Progress:54.1%

वै॒श्वा॒न॒रस्य॑ सुम॒तौ स्या॑म॒ राजा॒ हि कं॒ भुव॑नानामभि॒श्रीः । इ॒तो जा॒तो विश्व॑मि॒दं वि च॑ष्टे वैश्वान॒रो य॑तते॒ सूर्ये॑ण ॥ वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः । इतो जातो विश्वमिदं वि चष्टे वैश्वानरो यतते सूर्येण ॥

sanskrit

May we continue in the favour of Vaiśvānara, for verily he is the august sovereign of all beings; as soon as genitive rated from this (wood), he surveys the universe; he accompanies the rising sun.

english translation

vai॒zvA॒na॒rasya॑ suma॒tau syA॑ma॒ rAjA॒ hi kaM॒ bhuva॑nAnAmabhi॒zrIH | i॒to jA॒to vizva॑mi॒daM vi ca॑STe vaizvAna॒ro ya॑tate॒ sUrye॑Na || vaizvAnarasya sumatau syAma rAjA hi kaM bhuvanAnAmabhizrIH | ito jAto vizvamidaM vi caSTe vaizvAnaro yatate sUryeNa ||

hk transliteration

पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्यां पृ॒ष्टो विश्वा॒ ओष॑धी॒रा वि॑वेश । वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो अ॒ग्निः स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त॑म् ॥ पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीरा विवेश । वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा स रिषः पातु नक्तम् ॥

sanskrit

Agni, who is present in the sky, and present upon earth, and who, present, has pervaded all herbs; may the Agni Vaiśvānara, who is present in vigour, guard us night and day, against our enemies.

english translation

pR॒STo di॒vi pR॒STo a॒gniH pR॑thi॒vyAM pR॒STo vizvA॒ oSa॑dhI॒rA vi॑veza | vai॒zvA॒na॒raH saha॑sA pR॒STo a॒gniH sa no॒ divA॒ sa ri॒SaH pA॑tu॒ nakta॑m || pRSTo divi pRSTo agniH pRthivyAM pRSTo vizvA oSadhIrA viveza | vaizvAnaraH sahasA pRSTo agniH sa no divA sa riSaH pAtu naktam ||

hk transliteration

वैश्वा॑नर॒ तव॒ तत्स॒त्यम॑स्त्व॒स्मान्रायो॑ म॒घवा॑नः सचन्ताम् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥ वैश्वानर तव तत्सत्यमस्त्वस्मान्रायो मघवानः सचन्ताम् । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

sanskrit

Vaiśvānara, may this (your adoration be attended) by real (fruit); may precious treasure wait uon us, and may Mitra, Varuṇa, Aditi--ocean, earth, and heaven, preserve them to us.

english translation

vaizvA॑nara॒ tava॒ tatsa॒tyama॑stva॒smAnrAyo॑ ma॒ghavA॑naH sacantAm | tanno॑ mi॒tro varu॑No mAmahantA॒madi॑ti॒: sindhu॑: pRthi॒vI u॒ta dyauH || vaizvAnara tava tatsatyamastvasmAnrAyo maghavAnaH sacantAm | tanno mitro varuNo mAmahantAmaditiH sindhuH pRthivI uta dyauH ||

hk transliteration