Rig Veda

Progress:54.1%

पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्यां पृ॒ष्टो विश्वा॒ ओष॑धी॒रा वि॑वेश । वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो अ॒ग्निः स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त॑म् ॥ पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीरा विवेश । वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा स रिषः पातु नक्तम् ॥

sanskrit

Agni, who is present in the sky, and present upon earth, and who, present, has pervaded all herbs; may the Agni Vaiśvānara, who is present in vigour, guard us night and day, against our enemies.

english translation

pR॒STo di॒vi pR॒STo a॒gniH pR॑thi॒vyAM pR॒STo vizvA॒ oSa॑dhI॒rA vi॑veza | vai॒zvA॒na॒raH saha॑sA pR॒STo a॒gniH sa no॒ divA॒ sa ri॒SaH pA॑tu॒ nakta॑m || pRSTo divi pRSTo agniH pRthivyAM pRSTo vizvA oSadhIrA viveza | vaizvAnaraH sahasA pRSTo agniH sa no divA sa riSaH pAtu naktam ||

hk transliteration