Rig Veda

Progress:51.6%

यो अ॒ग्नीषोमा॑ ह॒विषा॑ सप॒र्याद्दे॑व॒द्रीचा॒ मन॑सा॒ यो घृ॒तेन॑ । तस्य॑ व्र॒तं र॑क्षतं पा॒तमंह॑सो वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् ॥ यो अग्नीषोमा हविषा सपर्याद्देवद्रीचा मनसा यो घृतेन । तस्य व्रतं रक्षतं पातमंहसो विशे जनाय महि शर्म यच्छतम् ॥

sanskrit

Agni and Soma, protect his sacrifice and defend him from illness, who, with a mind devoted to the gods, worships you with clarified butter and oblations; grant to the man engaged (in devotion) extreme felicity.

english translation

yo a॒gnISomA॑ ha॒viSA॑ sapa॒ryAdde॑va॒drIcA॒ mana॑sA॒ yo ghR॒tena॑ | tasya॑ vra॒taM ra॑kSataM pA॒tamaMha॑so vi॒ze janA॑ya॒ mahi॒ zarma॑ yacchatam || yo agnISomA haviSA saparyAddevadrIcA manasA yo ghRtena | tasya vrataM rakSataM pAtamaMhaso vize janAya mahi zarma yacchatam ||

hk transliteration