Rig Veda

Progress:51.3%

अग्नी॑षोमावि॒मं सु मे॑ शृणु॒तं वृ॑षणा॒ हव॑म् । प्रति॑ सू॒क्तानि॑ हर्यतं॒ भव॑तं दा॒शुषे॒ मय॑: ॥ अग्नीषोमाविमं सु मे शृणुतं वृषणा हवम् । प्रति सूक्तानि हर्यतं भवतं दाशुषे मयः ॥

sanskrit

Agni and Soma, showerers (of desires), favourably hear this my invocation, graciously accept my hymns, and bestow felicity on the donor (of the oblation).

english translation

agnI॑SomAvi॒maM su me॑ zRNu॒taM vR॑SaNA॒ hava॑m | prati॑ sU॒ktAni॑ haryataM॒ bhava॑taM dA॒zuSe॒ maya॑: || agnISomAvimaM su me zRNutaM vRSaNA havam | prati sUktAni haryataM bhavataM dAzuSe mayaH ||

hk transliteration

अग्नी॑षोमा॒ यो अ॒द्य वा॑मि॒दं वच॑: सप॒र्यति॑ । तस्मै॑ धत्तं सु॒वीर्यं॒ गवां॒ पोषं॒ स्वश्व्य॑म् ॥ अग्नीषोमा यो अद्य वामिदं वचः सपर्यति । तस्मै धत्तं सुवीर्यं गवां पोषं स्वश्व्यम् ॥

sanskrit

Agni and Soma, grant to him who addresses this prayer to you both, store of cattle with sound strength and good horses.

english translation

agnI॑SomA॒ yo a॒dya vA॑mi॒daM vaca॑: sapa॒ryati॑ | tasmai॑ dhattaM su॒vIryaM॒ gavAM॒ poSaM॒ svazvya॑m || agnISomA yo adya vAmidaM vacaH saparyati | tasmai dhattaM suvIryaM gavAM poSaM svazvyam ||

hk transliteration

अग्नी॑षोमा॒ य आहु॑तिं॒ यो वां॒ दाशा॑द्ध॒विष्कृ॑तिम् । स प्र॒जया॑ सु॒वीर्यं॒ विश्व॒मायु॒र्व्य॑श्नवत् ॥ अग्नीषोमा य आहुतिं यो वां दाशाद्धविष्कृतिम् । स प्रजया सुवीर्यं विश्वमायुर्व्यश्नवत् ॥

sanskrit

Agni and Soma, may he who offers you the oblation of clarified butter, enjoy sound strength, with progeny, through all his life.

english translation

agnI॑SomA॒ ya Ahu॑tiM॒ yo vAM॒ dAzA॑ddha॒viSkR॑tim | sa pra॒jayA॑ su॒vIryaM॒ vizva॒mAyu॒rvya॑znavat || agnISomA ya AhutiM yo vAM dAzAddhaviSkRtim | sa prajayA suvIryaM vizvamAyurvyaznavat ||

hk transliteration

अग्नी॑षोमा॒ चेति॒ तद्वी॒र्यं॑ वां॒ यदमु॑ष्णीतमव॒सं प॒णिं गाः । अवा॑तिरतं॒ बृस॑यस्य॒ शेषोऽवि॑न्दतं॒ ज्योति॒रेकं॑ ब॒हुभ्य॑: ॥ अग्नीषोमा चेति तद्वीर्यं वां यदमुष्णीतमवसं पणिं गाः । अवातिरतं बृसयस्य शेषोऽविन्दतं ज्योतिरेकं बहुभ्यः ॥

sanskrit

Agni and Soma, that prowess of yours, by which you have carried off the cows that were the food of Paṇi, is (well) known to us; you have slain the offspring of Bṛsya and you have obtained the luminary (the sun), for the benefit of the many.

english translation

agnI॑SomA॒ ceti॒ tadvI॒ryaM॑ vAM॒ yadamu॑SNItamava॒saM pa॒NiM gAH | avA॑tirataM॒ bRsa॑yasya॒ zeSo'vi॑ndataM॒ jyoti॒rekaM॑ ba॒hubhya॑: || agnISomA ceti tadvIryaM vAM yadamuSNItamavasaM paNiM gAH | avAtirataM bRsayasya zeSo'vindataM jyotirekaM bahubhyaH ||

hk transliteration

यु॒वमे॒तानि॑ दि॒वि रो॑च॒नान्य॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तम् । यु॒वं सिन्धूँ॑र॒भिश॑स्तेरव॒द्यादग्नी॑षोमा॒वमु॑ञ्चतं गृभी॒तान् ॥ युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम् । युवं सिन्धूँरभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गृभीतान् ॥

sanskrit

You two, Agni and Soma, acting together, have sustained these constallations in the sky; you have liberated the rivers that had been defiled from the notorious imputation.

english translation

yu॒vame॒tAni॑ di॒vi ro॑ca॒nAnya॒gnizca॑ soma॒ sakra॑tU adhattam | yu॒vaM sindhU~॑ra॒bhiza॑sterava॒dyAdagnI॑SomA॒vamu॑JcataM gRbhI॒tAn || yuvametAni divi rocanAnyagnizca soma sakratU adhattam | yuvaM sindhU~rabhizasteravadyAdagnISomAvamuJcataM gRbhItAn ||

hk transliteration