Rig Veda

Progress:51.5%

आन्यं दि॒वो मा॑त॒रिश्वा॑ जभा॒राम॑थ्नाद॒न्यं परि॑ श्ये॒नो अद्रे॑: । अग्नी॑षोमा॒ ब्रह्म॑णा वावृधा॒नोरुं य॒ज्ञाय॑ चक्रथुरु लो॒कम् ॥ आन्यं दिवो मातरिश्वा जभारामथ्नादन्यं परि श्येनो अद्रेः । अग्नीषोमा ब्रह्मणा वावृधानोरुं यज्ञाय चक्रथुरु लोकम् ॥

sanskrit

Agni and Soma, the wind brought one of you from heaven, a hawk carried off the other by force from the summit of the mountain; growing vast by praise, you have made the world wide for (the performance of) sacrifice.

english translation

AnyaM di॒vo mA॑ta॒rizvA॑ jabhA॒rAma॑thnAda॒nyaM pari॑ zye॒no adre॑: | agnI॑SomA॒ brahma॑NA vAvRdhA॒noruM ya॒jJAya॑ cakrathuru lo॒kam || AnyaM divo mAtarizvA jabhArAmathnAdanyaM pari zyeno adreH | agnISomA brahmaNA vAvRdhAnoruM yajJAya cakrathuru lokam ||

hk transliteration

अग्नी॑षोमा ह॒विष॒: प्रस्थि॑तस्य वी॒तं हर्य॑तं वृषणा जु॒षेथा॑म् । सु॒शर्मा॑णा॒ स्वव॑सा॒ हि भू॒तमथा॑ धत्तं॒ यज॑मानाय॒ शं योः ॥ अग्नीषोमा हविषः प्रस्थितस्य वीतं हर्यतं वृषणा जुषेथाम् । सुशर्माणा स्ववसा हि भूतमथा धत्तं यजमानाय शं योः ॥

sanskrit

Agni and Soma, partake of the proffered oblation; be gracious to us; showerers (of desires), be plural ased; prosperous and diligent protectors, be propitious, and grant to the sacrificer health and exemption from illness.

english translation

agnI॑SomA ha॒viSa॒: prasthi॑tasya vI॒taM harya॑taM vRSaNA ju॒SethA॑m | su॒zarmA॑NA॒ svava॑sA॒ hi bhU॒tamathA॑ dhattaM॒ yaja॑mAnAya॒ zaM yoH || agnISomA haviSaH prasthitasya vItaM haryataM vRSaNA juSethAm | suzarmANA svavasA hi bhUtamathA dhattaM yajamAnAya zaM yoH ||

hk transliteration

यो अ॒ग्नीषोमा॑ ह॒विषा॑ सप॒र्याद्दे॑व॒द्रीचा॒ मन॑सा॒ यो घृ॒तेन॑ । तस्य॑ व्र॒तं र॑क्षतं पा॒तमंह॑सो वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् ॥ यो अग्नीषोमा हविषा सपर्याद्देवद्रीचा मनसा यो घृतेन । तस्य व्रतं रक्षतं पातमंहसो विशे जनाय महि शर्म यच्छतम् ॥

sanskrit

Agni and Soma, protect his sacrifice and defend him from illness, who, with a mind devoted to the gods, worships you with clarified butter and oblations; grant to the man engaged (in devotion) extreme felicity.

english translation

yo a॒gnISomA॑ ha॒viSA॑ sapa॒ryAdde॑va॒drIcA॒ mana॑sA॒ yo ghR॒tena॑ | tasya॑ vra॒taM ra॑kSataM pA॒tamaMha॑so vi॒ze janA॑ya॒ mahi॒ zarma॑ yacchatam || yo agnISomA haviSA saparyAddevadrIcA manasA yo ghRtena | tasya vrataM rakSataM pAtamaMhaso vize janAya mahi zarma yacchatam ||

hk transliteration

अग्नी॑षोमा॒ सवे॑दसा॒ सहू॑ती वनतं॒ गिर॑: । सं दे॑व॒त्रा ब॑भूवथुः ॥ अग्नीषोमा सवेदसा सहूती वनतं गिरः । सं देवत्रा बभूवथुः ॥

sanskrit

Agni and Soma, endowed with the like wealth, and invoked by a common invocation, share our praises, for you have (ever) been the chief of the gods.

english translation

agnI॑SomA॒ save॑dasA॒ sahU॑tI vanataM॒ gira॑: | saM de॑va॒trA ba॑bhUvathuH || agnISomA savedasA sahUtI vanataM giraH | saM devatrA babhUvathuH ||

hk transliteration

अग्नी॑षोमाव॒नेन॑ वां॒ यो वां॑ घृ॒तेन॒ दाश॑ति । तस्मै॑ दीदयतं बृ॒हत् ॥ अग्नीषोमावनेन वां यो वां घृतेन दाशति । तस्मै दीदयतं बृहत् ॥

sanskrit

Agni and Soma, give ample (recompense) to him who presents to you both, this clarified butter.

english translation

agnI॑SomAva॒nena॑ vAM॒ yo vAM॑ ghR॒tena॒ dAza॑ti | tasmai॑ dIdayataM bR॒hat || agnISomAvanena vAM yo vAM ghRtena dAzati | tasmai dIdayataM bRhat ||

hk transliteration