Rig Veda

Progress:51.6%

अग्नी॑षोमा ह॒विष॒: प्रस्थि॑तस्य वी॒तं हर्य॑तं वृषणा जु॒षेथा॑म् । सु॒शर्मा॑णा॒ स्वव॑सा॒ हि भू॒तमथा॑ धत्तं॒ यज॑मानाय॒ शं योः ॥ अग्नीषोमा हविषः प्रस्थितस्य वीतं हर्यतं वृषणा जुषेथाम् । सुशर्माणा स्ववसा हि भूतमथा धत्तं यजमानाय शं योः ॥

sanskrit

Agni and Soma, partake of the proffered oblation; be gracious to us; showerers (of desires), be plural ased; prosperous and diligent protectors, be propitious, and grant to the sacrificer health and exemption from illness.

english translation

agnI॑SomA ha॒viSa॒: prasthi॑tasya vI॒taM harya॑taM vRSaNA ju॒SethA॑m | su॒zarmA॑NA॒ svava॑sA॒ hi bhU॒tamathA॑ dhattaM॒ yaja॑mAnAya॒ zaM yoH || agnISomA haviSaH prasthitasya vItaM haryataM vRSaNA juSethAm | suzarmANA svavasA hi bhUtamathA dhattaM yajamAnAya zaM yoH ||

hk transliteration